请输入您要查询的单词:

 

单词 कृमि
释义

कृमि

See also: क़ौम, कम, किम्, काम, कमी, and कामी

Sanskrit

Etymology

From Proto-Indo-Aryan *kŕ̥miṣ, from Proto-Indo-Iranian *kŕ̥miš, from Proto-Indo-European *kʷŕ̥mis (worm). Cognate with Proto-Slavic *čьrvь (worm), Lithuanian kirmìs (worm), Persian کرم (kerm, worm).

Pronunciation

  • (Vedic) IPA(key): /kŕ̩.mi/
  • (Classical) IPA(key): /ˈkr̩.mi/

Noun

कृमि (kṛ́mi) m

  1. a worm, insect (VS., TS., AV., ŚBr., Mn. etc.)
  2. "a spider" (» कृमितन्तुजाल (kṛ́mi-tantu-jāla))
  3. a silk-worm (L.)
  4. a shield-louse (L.)
  5. an ant (L.)
  6. lac (red dye caused by insects) (L.)
  7. name of a son (of उशीनर (uśīnara) Hariv. 1676 ff.; of भजमान (bhajamāna) Hariv. 2002)
  8. name of an Asura (brother of Rāvaṇa) (L.)
  9. name of a नागराज (nāga-rāja) (Buddh.)

Declension

Masculine i-stem declension of कृमि (kṛ́mi)
SingularDualPlural
Nominativeकृमिः
kṛ́miḥ
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Vocativeकृमे
kṛ́me
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Accusativeकृमिम्
kṛ́mim
कृमी
kṛ́mī
कृमीन्
kṛ́mīn
Instrumentalकृमिणा / कृम्या¹
kṛ́miṇā / kṛ́myā¹
कृमिभ्याम्
kṛ́mibhyām
कृमिभिः
kṛ́mibhiḥ
Dativeकृमये / कृम्ये²
kṛ́maye / kṛ́mye²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Ablativeकृमेः / कृम्यः²
kṛ́meḥ / kṛ́myaḥ²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Genitiveकृमेः / कृम्यः²
kṛ́meḥ / kṛ́myaḥ²
कृम्योः
kṛ́myoḥ
कृमीणाम्
kṛ́mīṇām
Locativeकृमौ
kṛ́mau
कृम्योः
kṛ́myoḥ
कृमिषु
kṛ́miṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

कृमि (kṛ́mi) f

  1. name of the wife of उशीनर (uśīnara) and mother of Kṛmi (Hariv. 1675 and VP.; v.l. कृमी (kṛmī))
  2. name of a river (MBh. VI, 9, 17)

Declension

Feminine i-stem declension of कृमि (kṛ́mi)
SingularDualPlural
Nominativeकृमिः
kṛ́miḥ
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Vocativeकृमे
kṛ́me
कृमी
kṛ́mī
कृमयः
kṛ́mayaḥ
Accusativeकृमिम्
kṛ́mim
कृमी
kṛ́mī
कृमीः
kṛ́mīḥ
Instrumentalकृम्या
kṛ́myā
कृमिभ्याम्
kṛ́mibhyām
कृमिभिः
kṛ́mibhiḥ
Dativeकृमये / कृम्ये¹ / कृम्यै²
kṛ́maye / kṛ́mye¹ / kṛ́myai²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Ablativeकृमेः / कृम्याः²
kṛ́meḥ / kṛ́myāḥ²
कृमिभ्याम्
kṛ́mibhyām
कृमिभ्यः
kṛ́mibhyaḥ
Genitiveकृमेः / कृम्याः²
kṛ́meḥ / kṛ́myāḥ²
कृम्योः
kṛ́myoḥ
कृमीणाम्
kṛ́mīṇām
Locativeकृमौ / कृम्याम्²
kṛ́mau / kṛ́myām²
कृम्योः
kṛ́myoḥ
कृमिषु
kṛ́miṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  • Monier Williams (1899), कृमि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0305.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 6:38:37