请输入您要查询的单词:

 

单词 कान्त
释义

कान्त

See also: कुन्ती and किन्तु

Sanskrit

Adjective

कान्त (kānta)

  1. desired
  2. loved
  3. dear
  4. pleasing
  5. agreeable
  6. lovely
  7. beautiful

Noun

कान्त (kānta) m

  1. Any one beloved, lover, husband
  2. the Moon
  3. the spring
  4. iron
  5. stone
  6. charming wife
  7. the earth

Declension

Masculine a-stem declension of कान्त
Nom. sg.कान्तः (kāntaḥ)
Gen. sg.कान्तस्य (kāntasya)
SingularDualPlural
Nominativeकान्तः (kāntaḥ)कान्तौ (kāntau)कान्ताः (kāntāḥ)
Vocativeकान्त (kānta)कान्तौ (kāntau)कान्ताः (kāntāḥ)
Accusativeकान्तम् (kāntam)कान्तौ (kāntau)कान्तान् (kāntān)
Instrumentalकान्तेन (kāntena)कान्ताभ्याम् (kāntābhyām)कान्तैः (kāntaiḥ)
Dativeकान्ताय (kāntāya)कान्ताभ्याम् (kāntābhyām)कान्तेभ्यः (kāntebhyaḥ)
Ablativeकान्तात् (kāntāt)कान्ताभ्याम् (kāntābhyām)कान्तेभ्यः (kāntebhyaḥ)
Genitiveकान्तस्य (kāntasya)कान्तयोः (kāntayoḥ)कान्तानाम् (kāntānām)
Locativeकान्ते (kānte)कान्तयोः (kāntayoḥ)कान्तेषु (kānteṣu)

References

  • Monier-Williams Sanskrit-English Dictionary, page 252
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 23:12:54