请输入您要查询的单词:

 

单词 अष्ट्रा
释义

अष्ट्रा

Sanskrit

Etymology

From Proto-Indo-Aryan *HáṣṭraH, from Proto-Indo-Iranian *HáštraH (whip, goad), from Proto-Indo-European *h₂éǵ-tro-m (instrument of propelling), from *h₂eǵ- (to drive). Cognate with Avestan 𐬀𐬱𐬙𐬭𐬁 (aštrā, whip), Middle Persian [script needed] (ʾštl /aštar/, whip). Compare also Hungarian ostor (whip), an Indo-Iranian borrowing.

Pronunciation

  • (Vedic) IPA(key): /ɐ́ʂ.ʈɽɑː/
  • (Classical) IPA(key): /ˈɐʂ.ʈɽɑː/

Noun

अष्ट्रा (áṣṭrā) f

  1. goad or prick for driving cattle.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.53.9:
      या ते अष्ट्रा गोपशाघृणे पशुसाधनी ।
      yā te aṣṭrā gopaśāghṛṇe paśusādhanī .
      Thou bearest, glowing Lord, a goad with horny point that guides the cows

Declension

Feminine ā-stem declension of अष्ट्रा (áṣṭrā)
SingularDualPlural
Nominativeअष्ट्रा
áṣṭrā
अष्ट्रे
áṣṭre
अष्ट्राः
áṣṭrāḥ
Vocativeअष्ट्रे
áṣṭre
अष्ट्रे
áṣṭre
अष्ट्राः
áṣṭrāḥ
Accusativeअष्ट्राम्
áṣṭrām
अष्ट्रे
áṣṭre
अष्ट्राः
áṣṭrāḥ
Instrumentalअष्ट्रया / अष्ट्रा¹
áṣṭrayā / áṣṭrā¹
अष्ट्राभ्याम्
áṣṭrābhyām
अष्ट्राभिः
áṣṭrābhiḥ
Dativeअष्ट्रायै
áṣṭrāyai
अष्ट्राभ्याम्
áṣṭrābhyām
अष्ट्राभ्यः
áṣṭrābhyaḥ
Ablativeअष्ट्रायाः
áṣṭrāyāḥ
अष्ट्राभ्याम्
áṣṭrābhyām
अष्ट्राभ्यः
áṣṭrābhyaḥ
Genitiveअष्ट्रायाः
áṣṭrāyāḥ
अष्ट्रयोः
áṣṭrayoḥ
अष्ट्राणाम्
áṣṭrāṇām
Locativeअष्ट्रायाम्
áṣṭrāyām
अष्ट्रयोः
áṣṭrayoḥ
अष्ट्रासु
áṣṭrāsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 3:24:33