请输入您要查询的单词:

 

单词 अष्टम
释义

अष्टम

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *aštamás; ultimately from Proto-Indo-European *oḱtṓw (eight). Cognate with Avestan 𐬀𐬱𐬙𐬆𐬨𐬀 (aštəma), Persian هشتم (haštom), Ossetian ӕстӕм (æstæm).

Pronunciation

  • (Vedic) IPA(key): /ɐʂ.ʈɐ.mɐ́/
  • (Classical) IPA(key): /ˈɐʂ.ʈɐ.mɐ/

Adjective

अष्टम (aṣṭamá)

  1. eighth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.114.9:
      कश्छन्दसां योगमावेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
      कमृत्विजाम्अष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
      kaśchandasāṃ yogamāveda dhīraḥ ko dhiṣṇyāṃ prati vācaṃ papāda .
      kamṛtvijāmaṣṭamaṃ śūramāhurharī indrasya ni cikāya kaḥ svit .
      What sage hath learned the metres' application? Who hath gained Vāk, the spirit's aim and object?
      Which ministering priest is called the eighth Hero? Who then hath tracked the two Bay Steeds of Indra?

Declension

Masculine a-stem declension of अष्टम (aṣṭamá)
SingularDualPlural
Nominativeअष्टमः
aṣṭamáḥ
अष्टमौ
aṣṭamaú
अष्टमाः / अष्टमासः¹
aṣṭamā́ḥ / aṣṭamā́saḥ¹
Vocativeअष्टम
áṣṭama
अष्टमौ
áṣṭamau
अष्टमाः / अष्टमासः¹
áṣṭamāḥ / áṣṭamāsaḥ¹
Accusativeअष्टमम्
aṣṭamám
अष्टमौ
aṣṭamaú
अष्टमान्
aṣṭamā́n
Instrumentalअष्टमेन
aṣṭaména
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमैः / अष्टमेभिः¹
aṣṭamaíḥ / aṣṭamébhiḥ¹
Dativeअष्टमाय
aṣṭamā́ya
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Ablativeअष्टमात्
aṣṭamā́t
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Genitiveअष्टमस्य
aṣṭamásya
अष्टमयोः
aṣṭamáyoḥ
अष्टमानाम्
aṣṭamā́nām
Locativeअष्टमे
aṣṭamé
अष्टमयोः
aṣṭamáyoḥ
अष्टमेषु
aṣṭaméṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अष्टमा (aṣṭamā́)
SingularDualPlural
Nominativeअष्टमा
aṣṭamā́
अष्टमे
aṣṭamé
अष्टमाः
aṣṭamā́ḥ
Vocativeअष्टमे
áṣṭame
अष्टमे
áṣṭame
अष्टमाः
áṣṭamāḥ
Accusativeअष्टमाम्
aṣṭamā́m
अष्टमे
aṣṭamé
अष्टमाः
aṣṭamā́ḥ
Instrumentalअष्टमया / अष्टमा¹
aṣṭamáyā / aṣṭamā́¹
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमाभिः
aṣṭamā́bhiḥ
Dativeअष्टमायै
aṣṭamā́yai
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमाभ्यः
aṣṭamā́bhyaḥ
Ablativeअष्टमायाः
aṣṭamā́yāḥ
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमाभ्यः
aṣṭamā́bhyaḥ
Genitiveअष्टमायाः
aṣṭamā́yāḥ
अष्टमयोः
aṣṭamáyoḥ
अष्टमानाम्
aṣṭamā́nām
Locativeअष्टमायाम्
aṣṭamā́yām
अष्टमयोः
aṣṭamáyoḥ
अष्टमासु
aṣṭamā́su
Notes
  • ¹Vedic
Neuter a-stem declension of अष्टम (aṣṭamá)
SingularDualPlural
Nominativeअष्टमम्
aṣṭamám
अष्टमे
aṣṭamé
अष्टमानि / अष्टमा¹
aṣṭamā́ni / aṣṭamā́¹
Vocativeअष्टम
áṣṭama
अष्टमे
áṣṭame
अष्टमानि / अष्टमा¹
áṣṭamāni / áṣṭamā¹
Accusativeअष्टमम्
aṣṭamám
अष्टमे
aṣṭamé
अष्टमानि / अष्टमा¹
aṣṭamā́ni / aṣṭamā́¹
Instrumentalअष्टमेन
aṣṭaména
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमैः / अष्टमेभिः¹
aṣṭamaíḥ / aṣṭamébhiḥ¹
Dativeअष्टमाय
aṣṭamā́ya
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Ablativeअष्टमात्
aṣṭamā́t
अष्टमाभ्याम्
aṣṭamā́bhyām
अष्टमेभ्यः
aṣṭamébhyaḥ
Genitiveअष्टमस्य
aṣṭamásya
अष्टमयोः
aṣṭamáyoḥ
अष्टमानाम्
aṣṭamā́nām
Locativeअष्टमे
aṣṭamé
अष्टमयोः
aṣṭamáyoḥ
अष्टमेषु
aṣṭaméṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨀𐨛𐨨 (aṭhama)
  • Pali: aṭṭhama
    • Burmese: အဋ္ဌမ (athta.ma.)
  • Prakrit: 𑀅𑀝𑁆𑀞𑀫 (aṭṭhama)
    • Khasa Prakrit:
      • Nepali: आठौं (āṭha͠u)
    • Maharastri Prakrit:
      • Konkani: आठवें (āṭhvẽ)
      • Marathi: आठवे (āṭhve)
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi: ਅੱਠਵਾਂ (aṭṭhavā̃)
      • Vracada Apabhramsa:
        • Sindhi: aṭhõ
          Arabic: اٺون
          Devanagari: अठों
    • Sauraseni Prakrit:
      • Gujarati: આઠમું (āṭhamũ)
      • Hindustani: āṭhvā̃
        Hindi: आठवाँ
        Urdu: آٹھواں
  • Bengali: অষ্টম (ôṣṭôm)
  • Kannada: ಅಷ್ಟಮ (aṣṭama)

Further reading

  • Apte, Vaman Shivram (1890), अष्टम”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Monier Williams (1899), अष्टम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 117.
  • Turner, Ralph Lilley (1969–1985), aṣṭamá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 41
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 12:49:53