请输入您要查询的单词:

 

单词 अवि
释义

अवि

Sanskrit

Etymology

From Proto-Indo-Aryan *Háwiṣ, from Proto-Indo-Iranian *Háwiš, from Proto-Indo-European *h₂ówis. Cognate with Latin ovis, Hittite 𒇻𒅖 (ḫāwis) Old English ēowu (whence English ewe)

Pronunciation

  • (Vedic) IPA(key): /ɐ́.ʋi/
  • (Classical) IPA(key): /ˈɐ.ʋi/

Noun

अवि (ávi) m or f

  1. sheep (mentioned with reference to its wool being used for the soma strainer)
  2. the woollen soma strainer

Declension

Masculine i-stem declension of अवि (ávi)
SingularDualPlural
Nominativeअविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocativeअवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusativeअविम्
ávim
अवी
ávī
अवीन्
ávīn
Instrumentalअविना / अव्या¹
ávinā / ávyā¹
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dativeअवये / अव्ये²
ávaye / ávye²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablativeअवेः / अव्यः²
áveḥ / ávyaḥ²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitiveअवेः / अव्यः²
áveḥ / ávyaḥ²
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locativeअवौ
ávau
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of अवि (ávi)
SingularDualPlural
Nominativeअविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocativeअवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusativeअविम्
ávim
अवी
ávī
अवीः
ávīḥ
Instrumentalअव्या
ávyā
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dativeअवये / अव्ये¹ / अव्यै²
ávaye / ávye¹ / ávyai²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablativeअवेः / अव्याः²
áveḥ / ávyāḥ²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitiveअवेः / अव्याः²
áveḥ / ávyāḥ²
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locativeअवौ / अव्याम्²
ávau / ávyām²
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

अवि (ávi) m

  1. protector, lord
  2. the sun
  3. air, wind
  4. mountain
  5. wall, enclosure
  6. a cover made of the skin of mice

Declension

Masculine i-stem declension of अवि (ávi)
SingularDualPlural
Nominativeअविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocativeअवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusativeअविम्
ávim
अवी
ávī
अवीन्
ávīn
Instrumentalअविना / अव्या¹
ávinā / ávyā¹
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dativeअवये / अव्ये²
ávaye / ávye²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablativeअवेः / अव्यः²
áveḥ / ávyaḥ²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitiveअवेः / अव्यः²
áveḥ / ávyaḥ²
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locativeअवौ
ávau
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

अवि (ávi) f

  1. ewe

Declension

Feminine i-stem declension of अवि (ávi)
SingularDualPlural
Nominativeअविः
áviḥ
अवी
ávī
अवयः
ávayaḥ
Vocativeअवे
áve
अवी
ávī
अवयः
ávayaḥ
Accusativeअविम्
ávim
अवी
ávī
अवीः
ávīḥ
Instrumentalअव्या
ávyā
अविभ्याम्
ávibhyām
अविभिः
ávibhiḥ
Dativeअवये / अव्ये¹ / अव्यै²
ávaye / ávye¹ / ávyai²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Ablativeअवेः / अव्याः²
áveḥ / ávyāḥ²
अविभ्याम्
ávibhyām
अविभ्यः
ávibhyaḥ
Genitiveअवेः / अव्याः²
áveḥ / ávyāḥ²
अव्योः
ávyoḥ
अवीनाम्
ávīnām
Locativeअवौ / अव्याम्²
ávau / ávyām²
अव्योः
ávyoḥ
अविषु
áviṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 19:21:36