请输入您要查询的单词:

 

单词 अर्हित
释义

अर्हित

Hindi

Etymology

Borrowed from Sanskrit अर्हित (arhita).

Pronunciation

  • IPA(key): /əɾ.ɦɪt̪/

Adjective

अर्हित (arhit) (indeclinable)

  1. worshipped, honoured, respected

References

  • Syamasundara Dasa (1965–1975) , अर्हित”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From the root अर्ह् (arh) + -इत (-ita).

Pronunciation

  • (Vedic) IPA(key): /ɐɾ.ɦi.t̪ɐ/
  • (Classical) IPA(key): /ˈɐɾ.ɦi.t̪ɐ/

Adjective

अर्हित (arhita)

  1. honoured, worshipped

Declension

Masculine a-stem declension of अर्हित (arhita)
SingularDualPlural
Nominativeअर्हितः
arhitaḥ
अर्हितौ
arhitau
अर्हिताः / अर्हितासः¹
arhitāḥ / arhitāsaḥ¹
Vocativeअर्हित
arhita
अर्हितौ
arhitau
अर्हिताः / अर्हितासः¹
arhitāḥ / arhitāsaḥ¹
Accusativeअर्हितम्
arhitam
अर्हितौ
arhitau
अर्हितान्
arhitān
Instrumentalअर्हितेन
arhitena
अर्हिताभ्याम्
arhitābhyām
अर्हितैः / अर्हितेभिः¹
arhitaiḥ / arhitebhiḥ¹
Dativeअर्हिताय
arhitāya
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Ablativeअर्हितात्
arhitāt
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Genitiveअर्हितस्य
arhitasya
अर्हितयोः
arhitayoḥ
अर्हितानाम्
arhitānām
Locativeअर्हिते
arhite
अर्हितयोः
arhitayoḥ
अर्हितेषु
arhiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अर्हिता (arhitā)
SingularDualPlural
Nominativeअर्हिता
arhitā
अर्हिते
arhite
अर्हिताः
arhitāḥ
Vocativeअर्हिते
arhite
अर्हिते
arhite
अर्हिताः
arhitāḥ
Accusativeअर्हिताम्
arhitām
अर्हिते
arhite
अर्हिताः
arhitāḥ
Instrumentalअर्हितया / अर्हिता¹
arhitayā / arhitā¹
अर्हिताभ्याम्
arhitābhyām
अर्हिताभिः
arhitābhiḥ
Dativeअर्हितायै
arhitāyai
अर्हिताभ्याम्
arhitābhyām
अर्हिताभ्यः
arhitābhyaḥ
Ablativeअर्हितायाः
arhitāyāḥ
अर्हिताभ्याम्
arhitābhyām
अर्हिताभ्यः
arhitābhyaḥ
Genitiveअर्हितायाः
arhitāyāḥ
अर्हितयोः
arhitayoḥ
अर्हितानाम्
arhitānām
Locativeअर्हितायाम्
arhitāyām
अर्हितयोः
arhitayoḥ
अर्हितासु
arhitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अर्हित (arhita)
SingularDualPlural
Nominativeअर्हितम्
arhitam
अर्हिते
arhite
अर्हितानि / अर्हिता¹
arhitāni / arhitā¹
Vocativeअर्हित
arhita
अर्हिते
arhite
अर्हितानि / अर्हिता¹
arhitāni / arhitā¹
Accusativeअर्हितम्
arhitam
अर्हिते
arhite
अर्हितानि / अर्हिता¹
arhitāni / arhitā¹
Instrumentalअर्हितेन
arhitena
अर्हिताभ्याम्
arhitābhyām
अर्हितैः / अर्हितेभिः¹
arhitaiḥ / arhitebhiḥ¹
Dativeअर्हिताय
arhitāya
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Ablativeअर्हितात्
arhitāt
अर्हिताभ्याम्
arhitābhyām
अर्हितेभ्यः
arhitebhyaḥ
Genitiveअर्हितस्य
arhitasya
अर्हितयोः
arhitayoḥ
अर्हितानाम्
arhitānām
Locativeअर्हिते
arhite
अर्हितयोः
arhitayoḥ
अर्हितेषु
arhiteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , अर्हित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 93.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 9:35:05