请输入您要查询的单词:

 

单词 अपर्याप्त
释义

अपर्याप्त

Hindi

Etymology

Learned borrowing from Classical Sanskrit अपर्याप्त (aparyāpta). By surface analysis, अ- (a-) + पर्याप्त (paryāpt).

Pronunciation

  • (Delhi Hindi) IPA(key): /ə.pəɾ.jɑːpt̪/, [ə.pəɾ.jäːpt̪]

Adjective

अपर्याप्त (aparyāpt) (indeclinable)

  1. insufficient, inadequate
    Antonyms: पर्याप्त (paryāpt), काफ़ी (kāfī)
    • 2021 October 20, “बैलों से होती है टिकाऊ खेती, ट्रैक्टर से होता है पृथ्वी का दोहन [sustainable farming is done by oxen, tractor is used to harness the earth]”, in jagran.com, archived from the original on 21 October 2021:
      पूरे राज्य में एक या दो केंद्र जनता को शिक्षित करने के लिए घोर अपर्याप्त हैं।
      pūre rājya mẽ ek yā do kendra jantā ko śikṣit karne ke lie ghor aparyāpt ha͠i.
      One or two centers in the entire state are extremely inadequate to educate the public.
    • 2021 October 19, “Men's Health: हर पुरुष के लिए बहुत जरूरी हैं ये विटामिन और मिनरल्स, वरना होने लगती हैं ये बीमारी [these vitamins and minerals are very important for every man, otherwise these diseases start happening]”, in Zee News, archived from the original on 21 October 2021:
      शरीर में आयोडीन की अपर्याप्त मात्रा वजन बढ़ने और अत्यधिक थकावट का कारण बन सकती है.
      śarīr mẽ āyoḍīn kī aparyāpt mātrā vajan baṛhne aur atyadhik thakāvaṭ kā kāraṇ ban saktī hai.
      Insufficient amount of iodine in the body can cause weight gain and extreme tiredness.

References

  • Dāsa, Śyāmasundara (1965–1975), अपर्याप्त”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, page 243

Sanskrit

FWOTD – 26 November 2021

Alternative scripts

Etymology

From अ- (a-, negative prefix) + पर्याप्त (paryāpta, sufficient, abundant; limited).

Pronunciation

  • (Classical) IPA(key): /ɐ.pɐɾˈjɑːp.t̪ɐ/, [ɐ.pɐɾˈjɑːp̚.t̪ɐ]

Adjective

अपर्याप्त (aparyāpta) (Classical Sanskrit)

  1. insufficient, inadequate, incomplete
    • c. 400 BCE – 900 CE, Viṣṇu Purāṇa 5.38.77:
      रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् । प्रसन्ने त्वय्य्अपर्याप्तं किमस्माकमिति द्विज॥
      rambhātilottamādyāstaṃ vaidikyoʼpsarasoʼbruvan . prasanne tvayyaparyāptaṃ kimasmākamiti dvija.
      Rambha, Tilottama, and other Vedic apsaras said: if you are pleased, then what is inadequate for us, O Brahmana?
  2. immeasurable, limitless, unlimited, unbounded
    • c. 400 BCE, Bhagavad Gītā 1.10:
      अपर्याप्त‍ं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्त‍ं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥
      aparyāpta‍ṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam . paryāpta‍ṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam .
      Immeasurable is our strength, protected by Bhishma. Limited is their [Pandavas’] strength, which is protected by Bhima.

Declension

Masculine a-stem declension of अपर्याप्त (aparyāpta)
SingularDualPlural
Nominativeअपर्याप्तः
aparyāptaḥ
अपर्याप्तौ
aparyāptau
अपर्याप्ताः / अपर्याप्तासः¹
aparyāptāḥ / aparyāptāsaḥ¹
Vocativeअपर्याप्त
aparyāpta
अपर्याप्तौ
aparyāptau
अपर्याप्ताः / अपर्याप्तासः¹
aparyāptāḥ / aparyāptāsaḥ¹
Accusativeअपर्याप्तम्
aparyāptam
अपर्याप्तौ
aparyāptau
अपर्याप्तान्
aparyāptān
Instrumentalअपर्याप्तेन
aparyāptena
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तैः / अपर्याप्तेभिः¹
aparyāptaiḥ / aparyāptebhiḥ¹
Dativeअपर्याप्ताय
aparyāptāya
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Ablativeअपर्याप्तात्
aparyāptāt
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Genitiveअपर्याप्तस्य
aparyāptasya
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तानाम्
aparyāptānām
Locativeअपर्याप्ते
aparyāpte
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तेषु
aparyāpteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अपर्याप्ता (aparyāptā)
SingularDualPlural
Nominativeअपर्याप्ता
aparyāptā
अपर्याप्ते
aparyāpte
अपर्याप्ताः
aparyāptāḥ
Vocativeअपर्याप्ते
aparyāpte
अपर्याप्ते
aparyāpte
अपर्याप्ताः
aparyāptāḥ
Accusativeअपर्याप्ताम्
aparyāptām
अपर्याप्ते
aparyāpte
अपर्याप्ताः
aparyāptāḥ
Instrumentalअपर्याप्तया / अपर्याप्ता¹
aparyāptayā / aparyāptā¹
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्ताभिः
aparyāptābhiḥ
Dativeअपर्याप्तायै
aparyāptāyai
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्ताभ्यः
aparyāptābhyaḥ
Ablativeअपर्याप्तायाः
aparyāptāyāḥ
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्ताभ्यः
aparyāptābhyaḥ
Genitiveअपर्याप्तायाः
aparyāptāyāḥ
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तानाम्
aparyāptānām
Locativeअपर्याप्तायाम्
aparyāptāyām
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तासु
aparyāptāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अपर्याप्त (aparyāpta)
SingularDualPlural
Nominativeअपर्याप्तम्
aparyāptam
अपर्याप्ते
aparyāpte
अपर्याप्तानि / अपर्याप्ता¹
aparyāptāni / aparyāptā¹
Vocativeअपर्याप्त
aparyāpta
अपर्याप्ते
aparyāpte
अपर्याप्तानि / अपर्याप्ता¹
aparyāptāni / aparyāptā¹
Accusativeअपर्याप्तम्
aparyāptam
अपर्याप्ते
aparyāpte
अपर्याप्तानि / अपर्याप्ता¹
aparyāptāni / aparyāptā¹
Instrumentalअपर्याप्तेन
aparyāptena
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तैः / अपर्याप्तेभिः¹
aparyāptaiḥ / aparyāptebhiḥ¹
Dativeअपर्याप्ताय
aparyāptāya
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Ablativeअपर्याप्तात्
aparyāptāt
अपर्याप्ताभ्याम्
aparyāptābhyām
अपर्याप्तेभ्यः
aparyāptebhyaḥ
Genitiveअपर्याप्तस्य
aparyāptasya
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तानाम्
aparyāptānām
Locativeअपर्याप्ते
aparyāpte
अपर्याप्तयोः
aparyāptayoḥ
अपर्याप्तेषु
aparyāpteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), अपर्याप्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 51, column 3.
  • Hellwig, Oliver (2010-2023), aparyāpta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890), अपर्याप्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 146
  • Arthur Anthony Macdonell (1893), अपर्याप्त”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 20
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 17:05:03