请输入您要查询的单词:

 

单词 अधर
释义

अधर

See also: अंधेर, अंधेरा, अँधेरा, and अधूरा

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *Hadʰáras, from Proto-Indo-Iranian *Hadʰáras, from Proto-Indo-European *n̥dʰér-o-s, from *(H)n̥dʰér(i) (low; under). Cognate with Latin īnferus, Old English under (whence English under). The accent shift is irregular.

Pronunciation

  • (Vedic) IPA(key): /ɐ́.d̪ʱɐ.ɽɐ/
  • (Classical) IPA(key): /ˈɐ.d̪ʱɐ.ɽɐ/

Adjective

अधर (ádhara)

  1. low; tending downwards
  2. lower, inferior, vile

Declension

Masculine a-stem declension of अधर (ádhara)
SingularDualPlural
Nominativeअधरः
ádharaḥ
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Vocativeअधर
ádhara
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Accusativeअधरम्
ádharam
अधरौ
ádharau
अधरान्
ádharān
Instrumentalअधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
Dativeअधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Ablativeअधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Genitiveअधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locativeअधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अधरा (ádharā)
SingularDualPlural
Nominativeअधरा
ádharā
अधरे
ádhare
अधराः
ádharāḥ
Vocativeअधरे
ádhare
अधरे
ádhare
अधराः
ádharāḥ
Accusativeअधराम्
ádharām
अधरे
ádhare
अधराः
ádharāḥ
Instrumentalअधरया / अधरा¹
ádharayā / ádharā¹
अधराभ्याम्
ádharābhyām
अधराभिः
ádharābhiḥ
Dativeअधरायै
ádharāyai
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
Ablativeअधरायाः
ádharāyāḥ
अधराभ्याम्
ádharābhyām
अधराभ्यः
ádharābhyaḥ
Genitiveअधरायाः
ádharāyāḥ
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locativeअधरायाम्
ádharāyām
अधरयोः
ádharayoḥ
अधरासु
ádharāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अधर (ádhara)
SingularDualPlural
Nominativeअधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
Vocativeअधर
ádhara
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
Accusativeअधरम्
ádharam
अधरे
ádhare
अधराणि / अधरा¹
ádharāṇi / ádharā¹
Instrumentalअधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
Dativeअधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Ablativeअधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Genitiveअधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locativeअधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
Notes
  • ¹Vedic

Noun

अधर (ádhara) m

  1. (anatomy) the lower lip, the lip

Declension

Masculine a-stem declension of अधर (ádhara)
SingularDualPlural
Nominativeअधरः
ádharaḥ
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Vocativeअधर
ádhara
अधरौ
ádharau
अधराः / अधरासः¹
ádharāḥ / ádharāsaḥ¹
Accusativeअधरम्
ádharam
अधरौ
ádharau
अधरान्
ádharān
Instrumentalअधरेण
ádhareṇa
अधराभ्याम्
ádharābhyām
अधरैः / अधरेभिः¹
ádharaiḥ / ádharebhiḥ¹
Dativeअधराय
ádharāya
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Ablativeअधरात्
ádharāt
अधराभ्याम्
ádharābhyām
अधरेभ्यः
ádharebhyaḥ
Genitiveअधरस्य
ádharasya
अधरयोः
ádharayoḥ
अधराणाम्
ádharāṇām
Locativeअधरे
ádhare
अधरयोः
ádharayoḥ
अधरेषु
ádhareṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 18:11:56