请输入您要查询的单词:

 

单词 हूत
释义

हूत

Sanskrit

Alternative scripts

Etymology

From the weak form of ह्वे (hve, to call, summon, invoke, root) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /ɦuː.tɐ́/
  • (Classical) IPA(key): /ˈɦuː.t̪ɐ/

Verb

हूत (hūtá)

  1. past participle of ह्वयति (hvayati)

Adjective

हूत (hūtá)

  1. called, summoned, invoked, invited
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.92.2:
      पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् ।
      इन्द्र॒ इति॑ ब्रवीतन ॥
      puruhūtáṃ puruṣṭutáṃ gāthānyàṃ sánaśrutam .
      índra íti bravītana .
      Proclaim that deity as Indra, who is invoked by many, who is praised by many, who is worthy of songs and renowned as eternal.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.107.5:
      दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।
      तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥
      dákṣiṇāvānprathamó hūtá eti dákṣiṇāvāngrāmaṇī́rágrameti .
      támevá manye nṛpátiṃ jánānāṃ yáḥ prathamó dákṣiṇāmāvivā́ya .
      He who brings reward comes as first invited: chief of the hamlet comes the reward-bearer;
      Him I account the ruler of the people who was the first to introduce the reward.

Declension

Masculine a-stem declension of हूत (hūtá)
SingularDualPlural
Nominativeहूतः
hūtáḥ
हूतौ
hūtaú
हूताः / हूतासः¹
hūtā́ḥ / hūtā́saḥ¹
Vocativeहूत
hū́ta
हूतौ
hū́tau
हूताः / हूतासः¹
hū́tāḥ / hū́tāsaḥ¹
Accusativeहूतम्
hūtám
हूतौ
hūtaú
हूतान्
hūtā́n
Instrumentalहूतेन
hūténa
हूताभ्याम्
hūtā́bhyām
हूतैः / हूतेभिः¹
hūtaíḥ / hūtébhiḥ¹
Dativeहूताय
hūtā́ya
हूताभ्याम्
hūtā́bhyām
हूतेभ्यः
hūtébhyaḥ
Ablativeहूतात्
hūtā́t
हूताभ्याम्
hūtā́bhyām
हूतेभ्यः
hūtébhyaḥ
Genitiveहूतस्य
hūtásya
हूतयोः
hūtáyoḥ
हूतानाम्
hūtā́nām
Locativeहूते
hūté
हूतयोः
hūtáyoḥ
हूतेषु
hūtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हूता (hūtā́)
SingularDualPlural
Nominativeहूता
hūtā́
हूते
hūté
हूताः
hūtā́ḥ
Vocativeहूते
hū́te
हूते
hū́te
हूताः
hū́tāḥ
Accusativeहूताम्
hūtā́m
हूते
hūté
हूताः
hūtā́ḥ
Instrumentalहूतया / हूता¹
hūtáyā / hūtā́¹
हूताभ्याम्
hūtā́bhyām
हूताभिः
hūtā́bhiḥ
Dativeहूतायै
hūtā́yai
हूताभ्याम्
hūtā́bhyām
हूताभ्यः
hūtā́bhyaḥ
Ablativeहूतायाः
hūtā́yāḥ
हूताभ्याम्
hūtā́bhyām
हूताभ्यः
hūtā́bhyaḥ
Genitiveहूतायाः
hūtā́yāḥ
हूतयोः
hūtáyoḥ
हूतानाम्
hūtā́nām
Locativeहूतायाम्
hūtā́yām
हूतयोः
hūtáyoḥ
हूतासु
hūtā́su
Notes
  • ¹Vedic
Neuter a-stem declension of हूत (hūtá)
SingularDualPlural
Nominativeहूतम्
hūtám
हूते
hūté
हूतानि / हूता¹
hūtā́ni / hūtā́¹
Vocativeहूत
hū́ta
हूते
hū́te
हूतानि / हूता¹
hū́tāni / hū́tā¹
Accusativeहूतम्
hūtám
हूते
hūté
हूतानि / हूता¹
hūtā́ni / hūtā́¹
Instrumentalहूतेन
hūténa
हूताभ्याम्
hūtā́bhyām
हूतैः / हूतेभिः¹
hūtaíḥ / hūtébhiḥ¹
Dativeहूताय
hūtā́ya
हूताभ्याम्
hūtā́bhyām
हूतेभ्यः
hūtébhyaḥ
Ablativeहूतात्
hūtā́t
हूताभ्याम्
hūtā́bhyām
हूतेभ्यः
hūtébhyaḥ
Genitiveहूतस्य
hūtásya
हूतयोः
hūtáyoḥ
हूतानाम्
hūtā́nām
Locativeहूते
hūté
हूतयोः
hūtáyoḥ
हूतेषु
hūtéṣu
Notes
  • ¹Vedic

Further reading

  • Monier Williams (1899), हूत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1308, column 3.
  • Apte, Vaman Shivram (1890), हूत”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1762
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 23:34:04