请输入您要查询的单词:

 

单词 हितकार
释义

हितकार

See also: हितकर

Hindi

Etymology

From Sanskrit हितकार (hitakāra)

Pronunciation

  • IPA(key): /ɦɪt̪.kɑːɾ/

Adjective

हितकार (hitkār) (Urdu spelling ہتکار)

  1. profitable, salutary, kind, beneficial
    Synonym: हितकारी (hitkārī)

Declension

Declension of हितकार
Masculine Feminine
Singular Plural Singular Plural
Directहितकार
hitkār
हितकार
hitkār
हितकार
hitkār
हितकार
hitkār
Obliqueहितकार
hitkār
हितकार
hitkār
हितकार
hitkār
हितकार
hitkār
Vocativeहितकार
hitkār
हितकार
hitkār
हितकार
hitkār
हितकार
hitkār

Sanskrit

Etymology

From the root हित (hita, beneficial, wholesome, convenient) + कर (kara, doer)

Pronunciation

  • (Vedic) IPA(key): /ɦi.t̪ɐ́.kɑː.ɽɐ/
  • (Classical) IPA(key): /ɦi.t̪ɐˈkɑː.ɽɐ/

Adjective

हितकार (hitakāra)

  1. favourable, beneficial, useful

Declension

Masculine a-stem declension of हितकार
Nom. sg.हितकरः (hitakaraḥ)
Gen. sg.हितकरस्य (hitakarasya)
SingularDualPlural
Nominativeहितकरः (hitakaraḥ)हितकरौ (hitakarau)हितकराः (hitakarāḥ)
Vocativeहितकर (hitakara)हितकरौ (hitakarau)हितकराः (hitakarāḥ)
Accusativeहितकरम् (hitakaram)हितकरौ (hitakarau)हितकरान् (hitakarān)
Instrumentalहितकरेन (hitakarena)हितकराभ्याम् (hitakarābhyām)हितकरैः (hitakaraiḥ)
Dativeहितकराय (hitakarāya)हितकराभ्याम् (hitakarābhyām)हितकरेभ्यः (hitakarebhyaḥ)
Ablativeहितकरात् (hitakarāt)हितकराभ्याम् (hitakarābhyām)हितकरेभ्यः (hitakarebhyaḥ)
Genitiveहितकरस्य (hitakarasya)हितकरयोः (hitakarayoḥ)हितकरानाम् (hitakarānām)
Locativeहितकरे (hitakare)हितकरयोः (hitakarayoḥ)हितकरेषु (hitakareṣu)
Feminine ā-stem declension of हितकार
Nom. sg.हितकरा (hitakarā)
Gen. sg.हितकरायाः (hitakarāyāḥ)
SingularDualPlural
Nominativeहितकरा (hitakarā)हितकरे (hitakare)हितकराः (hitakarāḥ)
Vocativeहितकरे (hitakare)हितकरे (hitakare)हितकराः (hitakarāḥ)
Accusativeहितकराम् (hitakarām)हितकरे (hitakare)हितकराः (hitakarāḥ)
Instrumentalहितकरया (hitakarayā)हितकराभ्याम् (hitakarābhyām)हितकराभिः (hitakarābhiḥ)
Dativeहितकरायै (hitakarāyai)हितकराभ्याम् (hitakarābhyām)हितकराभ्यः (hitakarābhyaḥ)
Ablativeहितकरायाः (hitakarāyāḥ)हितकराभ्याम् (hitakarābhyām)हितकराभ्यः (hitakarābhyaḥ)
Genitiveहितकरायाः (hitakarāyāḥ)हितकरयोः (hitakarayoḥ)हितकरानाम् (hitakarānām)
Locativeहितकरायाम् (hitakarāyām)हितकरयोः (hitakarayoḥ)हितकरासु (hitakarāsu)
Neuter a-stem declension of हितकार
Nom. sg.हितकरम् (hitakaram)
Gen. sg.हितकरस्य (hitakarasya)
SingularDualPlural
Nominativeहितकरम् (hitakaram)हितकरे (hitakare)हितकरानि (hitakarāni)
Vocativeहितकर (hitakara)हितकरे (hitakare)हितकरानि (hitakarāni)
Accusativeहितकरम् (hitakaram)हितकरे (hitakare)हितकरानि (hitakarāni)
Instrumentalहितकरेन (hitakarena)हितकराभ्याम् (hitakarābhyām)हितकरैः (hitakaraiḥ)
Dativeहितकराय (hitakarāya)हितकराभ्याम् (hitakarābhyām)हितकरेभ्यः (hitakarebhyaḥ)
Ablativeहितकरात् (hitakarāt)हितकराभ्याम् (hitakarābhyām)हितकरेभ्यः (hitakarebhyaḥ)
Genitiveहितकरस्य (hitakarasya)हितकरयोः (hitakarayoḥ)हितकरानाम् (hitakarānām)
Locativeहितकरे (hitakare)हितकरयोः (hitakarayoḥ)हितकरेषु (hitakareṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 20:58:32