请输入您要查询的单词:

 

单词 हिंस्र
释义

हिंस्र

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ɦĩ.s̪ɽɐ́/
  • (Classical) IPA(key): /ˈɦĩ.s̪ɽɐ/

Adjective

हिंस्र (hiṃsrá)

  1. injurious , mischievous , hurtful , destructive , murderous , cruel , fierce , savage
  2. (ifc.) "acting injuriously towards"

Declension

Masculine a-stem declension of हिंस्र (hiṃsrá)
SingularDualPlural
Nominativeहिंस्रः
hiṃsráḥ
हिंस्रौ
hiṃsraú
हिंस्राः / हिंस्रासः¹
hiṃsrā́ḥ / hiṃsrā́saḥ¹
Vocativeहिंस्र
híṃsra
हिंस्रौ
híṃsrau
हिंस्राः / हिंस्रासः¹
híṃsrāḥ / híṃsrāsaḥ¹
Accusativeहिंस्रम्
hiṃsrám
हिंस्रौ
hiṃsraú
हिंस्रान्
hiṃsrā́n
Instrumentalहिंस्रेण
hiṃsréṇa
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रैः / हिंस्रेभिः¹
hiṃsraíḥ / hiṃsrébhiḥ¹
Dativeहिंस्राय
hiṃsrā́ya
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Ablativeहिंस्रात्
hiṃsrā́t
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Genitiveहिंस्रस्य
hiṃsrásya
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locativeहिंस्रे
hiṃsré
हिंस्रयोः
hiṃsráyoḥ
हिंस्रेषु
hiṃsréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हिंस्रा (hiṃsrā́)
SingularDualPlural
Nominativeहिंस्रा
hiṃsrā́
हिंस्रे
hiṃsré
हिंस्राः
hiṃsrā́ḥ
Vocativeहिंस्रे
híṃsre
हिंस्रे
híṃsre
हिंस्राः
híṃsrāḥ
Accusativeहिंस्राम्
hiṃsrā́m
हिंस्रे
hiṃsré
हिंस्राः
hiṃsrā́ḥ
Instrumentalहिंस्रया / हिंस्रा¹
hiṃsráyā / hiṃsrā́¹
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्राभिः
hiṃsrā́bhiḥ
Dativeहिंस्रायै
hiṃsrā́yai
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्राभ्यः
hiṃsrā́bhyaḥ
Ablativeहिंस्रायाः
hiṃsrā́yāḥ
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्राभ्यः
hiṃsrā́bhyaḥ
Genitiveहिंस्रायाः
hiṃsrā́yāḥ
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locativeहिंस्रायाम्
hiṃsrā́yām
हिंस्रयोः
hiṃsráyoḥ
हिंस्रासु
hiṃsrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of हिंस्र (hiṃsrá)
SingularDualPlural
Nominativeहिंस्रम्
hiṃsrám
हिंस्रे
hiṃsré
हिंस्राणि / हिंस्रा¹
hiṃsrā́ṇi / hiṃsrā́¹
Vocativeहिंस्र
híṃsra
हिंस्रे
híṃsre
हिंस्राणि / हिंस्रा¹
híṃsrāṇi / híṃsrā¹
Accusativeहिंस्रम्
hiṃsrám
हिंस्रे
hiṃsré
हिंस्राणि / हिंस्रा¹
hiṃsrā́ṇi / hiṃsrā́¹
Instrumentalहिंस्रेण
hiṃsréṇa
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रैः / हिंस्रेभिः¹
hiṃsraíḥ / hiṃsrébhiḥ¹
Dativeहिंस्राय
hiṃsrā́ya
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Ablativeहिंस्रात्
hiṃsrā́t
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Genitiveहिंस्रस्य
hiṃsrásya
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locativeहिंस्रे
hiṃsré
हिंस्रयोः
hiṃsráyoḥ
हिंस्रेषु
hiṃsréṣu
Notes
  • ¹Vedic

Noun

हिंस्र (hiṃsrá) m

  1. a man who delights in injuring living creatures
  2. a savage animal , beast of prey

Declension

Masculine a-stem declension of हिंस्र (hiṃsrá)
SingularDualPlural
Nominativeहिंस्रः
hiṃsráḥ
हिंस्रौ
hiṃsraú
हिंस्राः / हिंस्रासः¹
hiṃsrā́ḥ / hiṃsrā́saḥ¹
Vocativeहिंस्र
híṃsra
हिंस्रौ
híṃsrau
हिंस्राः / हिंस्रासः¹
híṃsrāḥ / híṃsrāsaḥ¹
Accusativeहिंस्रम्
hiṃsrám
हिंस्रौ
hiṃsraú
हिंस्रान्
hiṃsrā́n
Instrumentalहिंस्रेण
hiṃsréṇa
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रैः / हिंस्रेभिः¹
hiṃsraíḥ / hiṃsrébhiḥ¹
Dativeहिंस्राय
hiṃsrā́ya
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Ablativeहिंस्रात्
hiṃsrā́t
हिंस्राभ्याम्
hiṃsrā́bhyām
हिंस्रेभ्यः
hiṃsrébhyaḥ
Genitiveहिंस्रस्य
hiṃsrásya
हिंस्रयोः
hiṃsráyoḥ
हिंस्राणाम्
hiṃsrā́ṇām
Locativeहिंस्रे
hiṃsré
हिंस्रयोः
hiṃsráyoḥ
हिंस्रेषु
hiṃsréṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 14:28:38