请输入您要查询的单词:

 

单词 हार्द
释义

हार्द

Sanskrit

Etymology

From हृद् (hṛd).

Pronunciation

  • (Vedic) IPA(key): /ɦɑ́ːɾ.d̪ɐ/
  • (Classical) IPA(key): /ˈɦɑːɾ.d̪ɐ/

Adjective

हार्द (hā́rda)

  1. relating to or being in the heart
  2. heartfelt, cordial

Declension

Masculine a-stem declension of हार्द (hā́rda)
SingularDualPlural
Nominativeहार्दः
hā́rdaḥ
हार्दौ
hā́rdau
हार्दाः / हार्दासः¹
hā́rdāḥ / hā́rdāsaḥ¹
Vocativeहार्द
hā́rda
हार्दौ
hā́rdau
हार्दाः / हार्दासः¹
hā́rdāḥ / hā́rdāsaḥ¹
Accusativeहार्दम्
hā́rdam
हार्दौ
hā́rdau
हार्दान्
hā́rdān
Instrumentalहार्देन
hā́rdena
हार्दाभ्याम्
hā́rdābhyām
हार्दैः / हार्देभिः¹
hā́rdaiḥ / hā́rdebhiḥ¹
Dativeहार्दाय
hā́rdāya
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Ablativeहार्दात्
hā́rdāt
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Genitiveहार्दस्य
hā́rdasya
हार्दयोः
hā́rdayoḥ
हार्दानाम्
hā́rdānām
Locativeहार्दे
hā́rde
हार्दयोः
hā́rdayoḥ
हार्देषु
hā́rdeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हार्दा (hā́rdā)
SingularDualPlural
Nominativeहार्दा
hā́rdā
हार्दे
hā́rde
हार्दाः
hā́rdāḥ
Vocativeहार्दे
hā́rde
हार्दे
hā́rde
हार्दाः
hā́rdāḥ
Accusativeहार्दाम्
hā́rdām
हार्दे
hā́rde
हार्दाः
hā́rdāḥ
Instrumentalहार्दया / हार्दा¹
hā́rdayā / hā́rdā¹
हार्दाभ्याम्
hā́rdābhyām
हार्दाभिः
hā́rdābhiḥ
Dativeहार्दायै
hā́rdāyai
हार्दाभ्याम्
hā́rdābhyām
हार्दाभ्यः
hā́rdābhyaḥ
Ablativeहार्दायाः
hā́rdāyāḥ
हार्दाभ्याम्
hā́rdābhyām
हार्दाभ्यः
hā́rdābhyaḥ
Genitiveहार्दायाः
hā́rdāyāḥ
हार्दयोः
hā́rdayoḥ
हार्दानाम्
hā́rdānām
Locativeहार्दायाम्
hā́rdāyām
हार्दयोः
hā́rdayoḥ
हार्दासु
hā́rdāsu
Notes
  • ¹Vedic
Neuter a-stem declension of हार्द (hā́rda)
SingularDualPlural
Nominativeहार्दम्
hā́rdam
हार्दे
hā́rde
हार्दानि / हार्दा¹
hā́rdāni / hā́rdā¹
Vocativeहार्द
hā́rda
हार्दे
hā́rde
हार्दानि / हार्दा¹
hā́rdāni / hā́rdā¹
Accusativeहार्दम्
hā́rdam
हार्दे
hā́rde
हार्दानि / हार्दा¹
hā́rdāni / hā́rdā¹
Instrumentalहार्देन
hā́rdena
हार्दाभ्याम्
hā́rdābhyām
हार्दैः / हार्देभिः¹
hā́rdaiḥ / hā́rdebhiḥ¹
Dativeहार्दाय
hā́rdāya
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Ablativeहार्दात्
hā́rdāt
हार्दाभ्याम्
hā́rdābhyām
हार्देभ्यः
hā́rdebhyaḥ
Genitiveहार्दस्य
hā́rdasya
हार्दयोः
hā́rdayoḥ
हार्दानाम्
hā́rdānām
Locativeहार्दे
hā́rde
हार्दयोः
hā́rdayoḥ
हार्देषु
hā́rdeṣu
Notes
  • ¹Vedic

Noun

हार्द (hā́rda) n

  1. love, kindness, affection for
  2. meaning, intention, purpose

Declension

Neuter a-stem declension of हार्द (hārda)
SingularDualPlural
Nominativeहार्दम्
hārdam
हार्दे
hārde
हार्दानि / हार्दा¹
hārdāni / hārdā¹
Vocativeहार्द
hārda
हार्दे
hārde
हार्दानि / हार्दा¹
hārdāni / hārdā¹
Accusativeहार्दम्
hārdam
हार्दे
hārde
हार्दानि / हार्दा¹
hārdāni / hārdā¹
Instrumentalहार्देन
hārdena
हार्दाभ्याम्
hārdābhyām
हार्दैः / हार्देभिः¹
hārdaiḥ / hārdebhiḥ¹
Dativeहार्दाय
hārdāya
हार्दाभ्याम्
hārdābhyām
हार्देभ्यः
hārdebhyaḥ
Ablativeहार्दात्
hārdāt
हार्दाभ्याम्
hārdābhyām
हार्देभ्यः
hārdebhyaḥ
Genitiveहार्दस्य
hārdasya
हार्दयोः
hārdayoḥ
हार्दानाम्
hārdānām
Locativeहार्दे
hārde
हार्दयोः
hārdayoḥ
हार्देषु
hārdeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , हार्द”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1297.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 18:10:12