请输入您要查询的单词:

 

单词 हरिण
释义

हरिण

Sanskrit

Alternative scripts

Etymology

From हरि (hari, yellow, fawn coloured); from Proto-Indo-European *ǵʰelh₃-

Pronunciation

  • (Vedic) IPA(key): /ɦɐ.ɾi.ɳɐ́/
  • (Classical) IPA(key): /ˈɦɐ.ɾi.ɳɐ/

Adjective

हरिण (hariṇá)

  1. fawn coloured, yellowish, tawny

Declension

Masculine a-stem declension of हरिण (hariṇá)
SingularDualPlural
Nominativeहरिणः
hariṇáḥ
हरिणौ
hariṇaú
हरिणाः / हरिणासः¹
hariṇā́ḥ / hariṇā́saḥ¹
Vocativeहरिण
háriṇa
हरिणौ
háriṇau
हरिणाः / हरिणासः¹
háriṇāḥ / háriṇāsaḥ¹
Accusativeहरिणम्
hariṇám
हरिणौ
hariṇaú
हरिणान्
hariṇā́n
Instrumentalहरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dativeहरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablativeहरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitiveहरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locativeहरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of हरिणी (hariṇī́)
SingularDualPlural
Nominativeहरिणी
hariṇī́
हरिण्यौ / हरिणी¹
hariṇyaù / hariṇī́¹
हरिण्यः / हरिणीः¹
hariṇyàḥ / hariṇī́ḥ¹
Vocativeहरिणि
háriṇi
हरिण्यौ / हरिणी¹
háriṇyau / hariṇī́¹
हरिण्यः / हरिणीः¹
háriṇyaḥ / háriṇīḥ¹
Accusativeहरिणीम्
hariṇī́m
हरिण्यौ / हरिणी¹
hariṇyaù / hariṇī́¹
हरिणीः
hariṇī́ḥ
Instrumentalहरिण्या
hariṇyā̀
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभिः
hariṇī́bhiḥ
Dativeहरिण्यै
hariṇyaì
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभ्यः
hariṇī́bhyaḥ
Ablativeहरिण्याः
hariṇyā̀ḥ
हरिणीभ्याम्
hariṇī́bhyām
हरिणीभ्यः
hariṇī́bhyaḥ
Genitiveहरिण्याः
hariṇyā̀ḥ
हरिण्योः
hariṇyòḥ
हरिणीनाम्
hariṇī́nām
Locativeहरिण्याम्
hariṇyā̀m
हरिण्योः
hariṇyòḥ
हरिणीषु
hariṇī́ṣu
Notes
  • ¹Vedic
Neuter a-stem declension of हरिण (hariṇá)
SingularDualPlural
Nominativeहरिणम्
hariṇám
हरिणे
hariṇé
हरिणानि / हरिणा¹
hariṇā́ni / hariṇā́¹
Vocativeहरिण
háriṇa
हरिणे
háriṇe
हरिणानि / हरिणा¹
háriṇāni / háriṇā¹
Accusativeहरिणम्
hariṇám
हरिणे
hariṇé
हरिणानि / हरिणा¹
hariṇā́ni / hariṇā́¹
Instrumentalहरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dativeहरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablativeहरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitiveहरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locativeहरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic

Noun

हरिण (hariṇá) m

  1. a deer, antelope, stag
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.163.1:
      यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
      श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
      yadakrandaḥ prathamaṃ jāyamāna udyansamudrāduta vā purīṣāt .
      śyenasya pakṣā hariṇasya bāhū upastutyaṃ mahi jātaṃ te arvan .
      When, first springing into life, you neighed, proceeding from the sea or upper waters,
      You had the limbs of the deer, and eagle's wings.
      O Horse, your birth is near and must be lauded.

Declension

Masculine a-stem declension of हरिण (hariṇá)
SingularDualPlural
Nominativeहरिणः
hariṇáḥ
हरिणौ
hariṇaú
हरिणाः / हरिणासः¹
hariṇā́ḥ / hariṇā́saḥ¹
Vocativeहरिण
háriṇa
हरिणौ
háriṇau
हरिणाः / हरिणासः¹
háriṇāḥ / háriṇāsaḥ¹
Accusativeहरिणम्
hariṇám
हरिणौ
hariṇaú
हरिणान्
hariṇā́n
Instrumentalहरिणेन
hariṇéna
हरिणाभ्याम्
hariṇā́bhyām
हरिणैः / हरिणेभिः¹
hariṇaíḥ / hariṇébhiḥ¹
Dativeहरिणाय
hariṇā́ya
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Ablativeहरिणात्
hariṇā́t
हरिणाभ्याम्
hariṇā́bhyām
हरिणेभ्यः
hariṇébhyaḥ
Genitiveहरिणस्य
hariṇásya
हरिणयोः
hariṇáyoḥ
हरिणानाम्
hariṇā́nām
Locativeहरिणे
hariṇé
हरिणयोः
hariṇáyoḥ
हरिणेषु
hariṇéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: hariṇa
  • Prakrit: 𑀳𑀭𑀺𑀡 (hariṇa)
  • हरिणी (hariṇī́, doe)

References

  • Monier Williams (1899) , हरिण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1291.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 19:02:52