请输入您要查询的单词:

 

单词 हरति
释义

हरति

See also: हैरत and हरित्

Pali

Alternative forms

Verb

हरति

  1. Devanagari script form of harati (“to take away”)

Conjugation

  • Present active participle: हरन्त् (harant), which see for forms and usage
  • Present middle participle: हरमान (haramāna), which see for forms and usage

Adjective

हरति (harati)

  1. Devanagari script form of harati, which is masculine/neuter locative singular of हरन्त् (harant), present participle of the verb above

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /ɦɐ́.ɾɐ.ti/
  • (Classical) IPA(key): /ˈɦɐ.ɾɐ.t̪i/

Verb

हरति (hárati) (root हृ, class 1, type P)

  1. to take, bear, carry in or on (with instrumental), carry, convey, fetch, bring
  2. to offer, present
  3. to take away, carry off, seize, deprive of, steal, rob
  4. to shoot or cut or hew off, sever (the head or a limb)
  5. to remove, destroy, dispel, frustrate, annihilate
  6. to turn away, avert (the face)
  7. to take to oneself, appropriate (in a legitimate way), come into possession of (+ accusative), receive (as an heir), raise (tribute), marry (a girl)
  8. to master, overpower, subdue, conquer, win, win over (also by bribing)
  9. to outdo, eclipse, surpass
  10. to enrapture, charm, fascinate
  11. to withhold, withdraw, keep back, retain
  12. to protract, delay
  13. (arithmetic) to divide
  14. to have taken from oneself, be deprived of, lose
  15. to lose (at play)
  16. to wish to gain time

Conjugation

Present: हरति (harati), हरते (harate), ह्रियते (hriyate)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdहरति
harati
हरतः
harataḥ
हरन्ति
haranti
हरते
harate
हरेते
harete
हरन्ते
harante
ह्रियते
hriyate
ह्रियेते
hriyete
ह्रियन्ते
hriyante
Secondहरसि
harasi
हरथः
harathaḥ
हरथ
haratha
हरसे
harase
हरेथे
harethe
हरध्वे
haradhve
ह्रियसे
hriyase
ह्रियेथे
hriyethe
ह्रियध्वे
hriyadhve
Firstहरामि
harāmi
हरावः
harāvaḥ
हरामः
harāmaḥ
हरे
hare
हरावहे
harāvahe
हरामहे
harāmahe
ह्रिये
hriye
ह्रियावहे
hriyāvahe
ह्रियामहे
hriyāmahe
Imperative Mood
Thirdहरतु
haratu
हरताम्
haratām
हरन्तु
harantu
हरताम्
haratām
हरेताम्
haretām
हरन्ताम्
harantām
ह्रियताम्
hriyatām
ह्रियेताम्
hriyetām
ह्रियन्ताम्
hriyantām
Secondहर
hara
हरतम्
haratam
हरत
harata
हरस्व
harasva
हरेथाम्
harethām
हरध्वम्
haradhvam
ह्रियस्व
hriyasva
ह्रियेथाम्
hriyethām
ह्रियध्वम्
hriyadhvam
Firstहराणि
harāṇi
हराव
harāva
हराम
harāma
हरै
harai
हरावहै
harāvahai
हरामहै
harāmahai
ह्रियै
hriyai
ह्रियावहै
hriyāvahai
ह्रियामहै
hriyāmahai
Optative Mood
Thirdहरेत्
haret
हरेताम्
haretām
हरेयुः
hareyuḥ
हरेत
hareta
हरेयाताम्
hareyātām
हरेरन्
hareran
ह्रियेत
hriyeta
ह्रियेयाताम्
hriyeyātām
ह्रियेरन्
hriyeran
Secondहरेः
hareḥ
हरेतम्
haretam
हरेत
hareta
हरेथाः
harethāḥ
हरेयाथाम्
hareyāthām
हरेध्वम्
haredhvam
ह्रियेथाः
hriyethāḥ
ह्रियेयाथाम्
hriyeyāthām
ह्रियेध्वम्
hriyedhvam
Firstहरेयम्
hareyam
हरेव
hareva
हरेमः
haremaḥ
हरेय
hareya
हरेवहि
harevahi
हरेमहि
haremahi
ह्रियेय
hriyeya
ह्रियेवहि
hriyevahi
ह्रियेमहि
hriyemahi
Participles
हरत्
harat
orहरन्त्
harant
हरमान
haramāna
ह्रियमान
hriyamāna
Imperfect: अहरत् (aharat), अहरत (aharata), अह्रियत (ahriyata)
VoiceActiveMiddlePassive
NumberSingularDualPluralSingularDualPluralSingularDualPlural
Indicative Mood
Thirdअहरत्
aharat
अहरताम्
aharatām
अहरन्
aharan
अहरत
aharata
अहरेताम्
aharetām
अहरन्त
aharanta
अह्रियत
ahriyata
अह्रियेताम्
ahriyetām
अह्रियन्त
ahriyanta
Secondअहरः
aharaḥ
अहरतम्
aharatam
अहरत
aharata
अहरथाः
aharathāḥ
अहरेथाम्
aharethām
अहरध्वम्
aharadhvam
अह्रियथाः
ahriyathāḥ
अह्रियेथाम्
ahriyethām
अह्रियध्वम्
ahriyadhvam
Firstअहरम्
aharam
अहराव
aharāva
अहराम
aharāma
अहरे
ahare
अहरावहि
aharāvahi
अहरामहि
aharāmahi
अह्रिये
ahriye
अह्रियावहि
ahriyāvahi
अह्रियामहि
ahriyāmahi
Future conjugation of हरति (harati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personहरिष्यति
hariṣyati
हरिष्यतः
hariṣyataḥ
हरिष्यन्ति
hariṣyanti
हरिष्यते
hariṣyate
हरिष्येते
hariṣyete
हरिष्यन्ते
hariṣyante
 
 
 
2nd personहरिष्यसि
hariṣyasi
हरिष्यथः
hariṣyathaḥ
हरिष्यथ
hariṣyatha
हरिष्यसे
hariṣyase
हरिष्येथे
hariṣyethe
हरिष्यध्वे
hariṣyadhve
 
 
 
1st personहरिष्यामि
hariṣyāmi
हरिष्यावः
hariṣyāvaḥ
हरिष्यामः
hariṣyāmaḥ
हरिष्ये
hariṣye
हरिष्यावहे
hariṣyāvahe
हरिष्यामहे
hariṣyāmahe
 
 
 
Periphrastic future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personहरिता
haritā
हरितारौ
haritārau
हरितारः
haritāraḥ
 
 
 
 
 
 
2nd personहरितासि
haritāsi
हरितास्थः
haritāsthaḥ
हरितास्थ
haritāstha
 
 
 
 
 
 
1st personहरितास्मि
haritāsmi
हरितास्वः
haritāsvaḥ
हरितास्मः
haritāsmaḥ
 
 
 
 
 
 

Derived terms

  • अपहरति (apaharati)

Descendants

  • Pali: harati
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 17:52:16