请输入您要查询的单词:

 

单词 हदति
释义

हदति

Sanskrit

Etymology

From Proto-Indo-Aryan *źʰádati, from Proto-Indo-Iranian *ĵʰádati, from Proto-Indo-European *ǵʰéd-e-ti, from *ǵʰed- (to defecate). Cognate with Ancient Greek χέζω (khézō, to defecate), Albanian dhjes (to shit), Avestan 𐬵𐬀𐬜𐬀𐬲 (zaδah, anus), Kurdish زوتک (zutk, anus).

Pronunciation

  • (Vedic) IPA(key): /ɦɐ́.d̪ɐ.t̪i/
  • (Classical) IPA(key): /ˈɦɐ.d̪ɐ.t̪i/

Verb

हदति (hádati) (root हद्, class 1, type P)

  1. to defecate
  2. to discharge excreta
  3. to evacuate

Conjugation

Conjugation of हदति (hadati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personहदति
hadati
हदतः
hadataḥ
हदन्ति
hadanti
हदते
hadate
हदेते
hadete
हदन्ते
hadante
हद्यते
hadyate
हद्येते
hadyete
हद्यन्ते
hadyante
2nd personहदसि
hadasi
हदथः
hadathaḥ
हदथ
hadatha
हदसे
hadase
हदेथे
hadethe
हदध्वे
hadadhve
हद्यसे
hadyase
हद्येथे
hadyethe
हद्येध्वे
hadyedhve
1st personहदामि
hadāmi
हदावः
hadāvaḥ
हदामः
hadāmaḥ
हदे
hade
हदावहे
hadāvahe
हदामहे
hadāmahe
हद्ये
hadye
हद्यावहे
hadyāvahe
हद्यामहे
hadyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअहदत्
ahadat
अहदताम्
ahadatām
अहदन्
ahadan
अहदत
ahadata
अहदेताम्
ahadetām
अहदन्त
ahadanta
अहद्यत
ahadyata
अहद्येताम्
ahadyetām
अहद्यन्त
ahadyanta
2nd personअहदः
ahadaḥ
अहदतम्
ahadatam
अहदत
ahadata
अहदथाः
ahadathāḥ
अहदेथाम्
ahadethām
अहदध्वम्
ahadadhvam
अहद्यथाः
ahadyathāḥ
अहद्येथाम्
ahadyethām
अहद्यध्वम्
ahadyadhvam
1st personअहदम्
ahadam
अहदाव
ahadāva
अहदाम
ahadāma
अहदे
ahade
अहदावहि
ahadāvahi
अहदामहि
ahadāmahi
अहद्ये
ahadye
अहद्यावहि
ahadyāvahi
अहद्यामहि
ahadyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personहदतु
hadatu
हदताम्
hadatām
हदन्तु
hadantu
हदताम्
hadatām
हदेताम्
hadetām
हदन्ताम्
hadantām
हद्यताम्
hadyatām
हद्येताम्
hadyetām
हद्यन्ताम्
hadyantām
2nd personहद
hada
हदतम्
hadatam
हदत
hadata
हदस्व
hadasva
हदेथाम्
hadethām
हदध्वम्
hadadhvam
हद्यस्व
hadyasva
हद्येथाम्
hadyethām
हद्यध्वम्
hadyadhvam
1st personहदानि
hadāni
हदाव
hadāva
हदाम
hadāma
हदै
hadai
हदावहै
hadāvahai
हदामहै
hadāmahai
हद्यै
hadyai
हद्यावहै
hadyāvahai
हद्यामहै
hadyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personहदेत्
hadet
हदेताम्
hadetām
हदेयुः
hadeyuḥ
हदेत
hadeta
हदेयाताम्
hadeyātām
हदेरन्
haderan
हद्येत
hadyeta
हद्येयाताम्
hadyeyātām
हद्येरन्
hadyeran
2nd personहदेः
hadeḥ
हदेतम्
hadetam
हदेत
hadeta
हदेथाः
hadethāḥ
हदेयाथाम्
hadeyāthām
हदेध्वम्
hadedhvam
हद्येथाः
hadyethāḥ
हद्येयाथाम्
hadyeyāthām
हद्येध्वम्
hadyedhvam
1st personहदेयम्
hadeyam
हदेव
hadeva
हदेम
hadema
हदेय
hadeya
हदेवहि
hadevahi
हदेमहि
hademahi
हद्येय
hadyeya
हद्येवहि
hadyevahi
हद्येमहि
hadyemahi
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 23:47:00