请输入您要查询的单词:

 

单词 स्विन्न
释义

स्विन्न

Hindi

Etymology

Learned borrowing from Sanskrit स्विन्न (svinna).

Pronunciation

  • (Delhi Hindi) IPA(key): /sʋɪn.nᵊ/, [s̪ʋɪ̃n̪.n̪ᵊ]

Adjective

स्विन्न (svinna) (indeclinable) (rare, literary)

  1. sweating, perspiring
  2. boiled
    Synonyms: उबला हुआ (ublā huā), उफना हुआ (uphnā huā)

Further reading

  • Dāsa, Śyamāsundara, “स्विन्न”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *swid-nó-s, from *sweyd- (to sweat). See स्वेदते (svedate) for cognates. Synchronically analysable as स्विद् (svid, to sweat, root) + -न (-na).

Pronunciation

  • (Vedic) IPA(key): /s̪ʋin̪.n̪ɐ́/
  • (Classical) IPA(key): /ˈs̪ʋin̪.n̪ɐ/

Adjective

स्विन्न (svinná)

  1. sweated, sweating, perspiring, covered in perspiration
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 20.20:
      द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।
      पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥
      drupadādiva mumucānaḥ svinnaḥ snāto malādiva .
      pūtaṃ pavitreṇevājyamāpaḥ śundhantu mainasaḥ .
      As one unfastened from a stake, or cleansed by bathing after having sweated,
      As butter which the sieve hath purged, let water clean me from my sin.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.9.18:
      स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः। द‍ृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्वबन्धने॥
      svamātuḥ svinnagātrāyā visrastakabarasrajaḥ. da‍ृṣṭvā pariśramaṃ kṛṣṇaḥ kṛpayāsīt svabandhane.
      Because of mother Yaśodā’s hard labor, her whole body was sweating, and the flowers and comb were falling from her hair. When child Kṛṣṇa saw his mother thus fatigued, he became merciful to her and agreed to be bound.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.25:
      कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः। क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः॥
      kṛṣṇamuṣṭiviniṣpātaniṣpiṣṭāṅgorubandhanaḥ. kṣīṇasattvaḥ svinnagātrastamāhātīva vismitaḥ.
      His bulging muscles pummeled by the blows of Lord Kṛṣṇa’s fists, his strength faltering and his limbs perspiring, Jāmbavat, greatly astonished, finally spoke to the Lord.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.36.12:
      सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम्। आपतत् स्विन्नसर्वाङ्गो निःश्वसन्क्रोधमूर्च्छितः॥
      so’paviddho bhagavatā punarutthāya satvaram. āpatat svinnasarvāṅgo niḥśvasankrodhamūrcchitaḥ.
      Thus repulsed by the Supreme Lord, the bull demon got up and, breathing hard and sweating all over his body, again charged him in a mindless rage.
  2. seethed, boiled

Declension

Masculine a-stem declension of स्विन्न (svinná)
SingularDualPlural
Nominativeस्विन्नः
svinnáḥ
स्विन्नौ
svinnaú
स्विन्नाः / स्विन्नासः¹
svinnā́ḥ / svinnā́saḥ¹
Vocativeस्विन्न
svínna
स्विन्नौ
svínnau
स्विन्नाः / स्विन्नासः¹
svínnāḥ / svínnāsaḥ¹
Accusativeस्विन्नम्
svinnám
स्विन्नौ
svinnaú
स्विन्नान्
svinnā́n
Instrumentalस्विन्नेन
svinnéna
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नैः / स्विन्नेभिः¹
svinnaíḥ / svinnébhiḥ¹
Dativeस्विन्नाय
svinnā́ya
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Ablativeस्विन्नात्
svinnā́t
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Genitiveस्विन्नस्य
svinnásya
स्विन्नयोः
svinnáyoḥ
स्विन्नानाम्
svinnā́nām
Locativeस्विन्ने
svinné
स्विन्नयोः
svinnáyoḥ
स्विन्नेषु
svinnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्विन्ना (svinnā́)
SingularDualPlural
Nominativeस्विन्ना
svinnā́
स्विन्ने
svinné
स्विन्नाः
svinnā́ḥ
Vocativeस्विन्ने
svínne
स्विन्ने
svínne
स्विन्नाः
svínnāḥ
Accusativeस्विन्नाम्
svinnā́m
स्विन्ने
svinné
स्विन्नाः
svinnā́ḥ
Instrumentalस्विन्नया / स्विन्ना¹
svinnáyā / svinnā́¹
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नाभिः
svinnā́bhiḥ
Dativeस्विन्नायै
svinnā́yai
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नाभ्यः
svinnā́bhyaḥ
Ablativeस्विन्नायाः
svinnā́yāḥ
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नाभ्यः
svinnā́bhyaḥ
Genitiveस्विन्नायाः
svinnā́yāḥ
स्विन्नयोः
svinnáyoḥ
स्विन्नानाम्
svinnā́nām
Locativeस्विन्नायाम्
svinnā́yām
स्विन्नयोः
svinnáyoḥ
स्विन्नासु
svinnā́su
Notes
  • ¹Vedic
Neuter a-stem declension of स्विन्न (svinná)
SingularDualPlural
Nominativeस्विन्नम्
svinnám
स्विन्ने
svinné
स्विन्नानि / स्विन्ना¹
svinnā́ni / svinnā́¹
Vocativeस्विन्न
svínna
स्विन्ने
svínne
स्विन्नानि / स्विन्ना¹
svínnāni / svínnā¹
Accusativeस्विन्नम्
svinnám
स्विन्ने
svinné
स्विन्नानि / स्विन्ना¹
svinnā́ni / svinnā́¹
Instrumentalस्विन्नेन
svinnéna
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नैः / स्विन्नेभिः¹
svinnaíḥ / svinnébhiḥ¹
Dativeस्विन्नाय
svinnā́ya
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Ablativeस्विन्नात्
svinnā́t
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Genitiveस्विन्नस्य
svinnásya
स्विन्नयोः
svinnáyoḥ
स्विन्नानाम्
svinnā́nām
Locativeस्विन्ने
svinné
स्विन्नयोः
svinnáyoḥ
स्विन्नेषु
svinnéṣu
Notes
  • ¹Vedic

Derived terms

  • प्रस्विन्न (prasvinna)

Descendants

  • Pali: sinna
  • Prakrit: 𑀲𑀺𑀡𑁆𑀡 (siṇṇa)
    • Punjabi: ਸਿੱਨਾਂ (sinnā̃, wet)
  • Hindi: स्विन्न (svinna) (learned)
  • स्वेद (sveda)
  • स्वेदते (svedate)
  • स्विद्यति (svidyati)

Further reading

  • Monier Williams, स्विन्न”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, 1899, OCLC 458052227, page 1284.
  • Apte, Vaman Shivram, “स्विन्न”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 1890.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/4 0:46:13