请输入您要查询的单词:

 

单词 स्वार्थिन्
释义

स्वार्थिन्

Sanskrit

Etymology

From स्वार्थ (svārtha, selfishness) + -इन् (-in).

Pronunciation

  • (Vedic) IPA(key): /s̪ʋɑːɽ.t̪ʰin̪/
  • (Classical) IPA(key): /ˈs̪ʋɑːɽ.t̪ʰin̪/

Adjective

स्वार्थिन् (svārthin)

  1. selfish

Declension

Masculine in-stem declension of स्वार्थिन् (svārthin)
SingularDualPlural
Nominativeस्वार्थी
svārthī
स्वार्थिनौ / स्वार्थिना¹
svārthinau / svārthinā¹
स्वार्थिनः
svārthinaḥ
Vocativeस्वार्थिन्
svārthin
स्वार्थिनौ / स्वार्थिना¹
svārthinau / svārthinā¹
स्वार्थिनः
svārthinaḥ
Accusativeस्वार्थिनम्
svārthinam
स्वार्थिनौ / स्वार्थिना¹
svārthinau / svārthinā¹
स्वार्थिनः
svārthinaḥ
Instrumentalस्वार्थिना
svārthinā
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभिः
svārthibhiḥ
Dativeस्वार्थिने
svārthine
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Ablativeस्वार्थिनः
svārthinaḥ
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Genitiveस्वार्थिनः
svārthinaḥ
स्वार्थिनोः
svārthinoḥ
स्वार्थिनाम्
svārthinām
Locativeस्वार्थिनि
svārthini
स्वार्थिनोः
svārthinoḥ
स्वार्थिषु
svārthiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of स्वार्थिनी (svārthinī)
SingularDualPlural
Nominativeस्वार्थिनी
svārthinī
स्वार्थिन्यौ / स्वार्थिनी¹
svārthinyau / svārthinī¹
स्वार्थिन्यः / स्वार्थिनीः¹
svārthinyaḥ / svārthinīḥ¹
Vocativeस्वार्थिनि
svārthini
स्वार्थिन्यौ / स्वार्थिनी¹
svārthinyau / svārthinī¹
स्वार्थिन्यः / स्वार्थिनीः¹
svārthinyaḥ / svārthinīḥ¹
Accusativeस्वार्थिनीम्
svārthinīm
स्वार्थिन्यौ / स्वार्थिनी¹
svārthinyau / svārthinī¹
स्वार्थिनीः
svārthinīḥ
Instrumentalस्वार्थिन्या
svārthinyā
स्वार्थिनीभ्याम्
svārthinībhyām
स्वार्थिनीभिः
svārthinībhiḥ
Dativeस्वार्थिन्यै
svārthinyai
स्वार्थिनीभ्याम्
svārthinībhyām
स्वार्थिनीभ्यः
svārthinībhyaḥ
Ablativeस्वार्थिन्याः
svārthinyāḥ
स्वार्थिनीभ्याम्
svārthinībhyām
स्वार्थिनीभ्यः
svārthinībhyaḥ
Genitiveस्वार्थिन्याः
svārthinyāḥ
स्वार्थिन्योः
svārthinyoḥ
स्वार्थिनीनाम्
svārthinīnām
Locativeस्वार्थिन्याम्
svārthinyām
स्वार्थिन्योः
svārthinyoḥ
स्वार्थिनीषु
svārthinīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of स्वार्थिन् (svārthin)
SingularDualPlural
Nominativeस्वार्थि
svārthi
स्वार्थिनी
svārthinī
स्वार्थीनि
svārthīni
Vocativeस्वार्थिनि
svārthini
स्वार्थिनी
svārthinī
स्वार्थीनि
svārthīni
Accusativeस्वार्थि
svārthi
स्वार्थिनी
svārthinī
स्वार्थीनि
svārthīni
Instrumentalस्वार्थिना
svārthinā
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभिः
svārthibhiḥ
Dativeस्वार्थिने
svārthine
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Ablativeस्वार्थिनः
svārthinaḥ
स्वार्थिभ्याम्
svārthibhyām
स्वार्थिभ्यः
svārthibhyaḥ
Genitiveस्वार्थिनः
svārthinaḥ
स्वार्थिनोः
svārthinoḥ
स्वार्थिनाम्
svārthinām
Locativeस्वार्थिनि
svārthini
स्वार्थिनोः
svārthinoḥ
स्वार्थिषु
svārthiṣu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 21:31:54