请输入您要查询的单词:

 

单词 स्वयंवर
释义

स्वयंवर

Sanskrit

Etymology

स्वयम् (svayam, self) + वर (vara, choice)

Adjective

स्वयंवर (svayaṃvara)

  1. choosing for one's self (Mn., MBh., etc.)

Declension

Masculine a-stem declension of स्वयंवर
Nom. sg.स्वयंवरः (svayaṃvaraḥ)
Gen. sg.स्वयंवरस्य (svayaṃvarasya)
SingularDualPlural
Nominativeस्वयंवरः (svayaṃvaraḥ)स्वयंवरौ (svayaṃvarau)स्वयंवराः (svayaṃvarāḥ)
Vocativeस्वयंवर (svayaṃvara)स्वयंवरौ (svayaṃvarau)स्वयंवराः (svayaṃvarāḥ)
Accusativeस्वयंवरम् (svayaṃvaram)स्वयंवरौ (svayaṃvarau)स्वयंवरान् (svayaṃvarān)
Instrumentalस्वयंवरेन (svayaṃvarena)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरैः (svayaṃvaraiḥ)
Dativeस्वयंवराय (svayaṃvarāya)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Ablativeस्वयंवरात् (svayaṃvarāt)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Genitiveस्वयंवरस्य (svayaṃvarasya)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरानाम् (svayaṃvarānām)
Locativeस्वयंवरे (svayaṃvare)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरेषु (svayaṃvareṣu)
Feminine ā-stem declension of स्वयंवर
Nom. sg.स्वयंवरा (svayaṃvarā)
Gen. sg.स्वयंवरायाः (svayaṃvarāyāḥ)
SingularDualPlural
Nominativeस्वयंवरा (svayaṃvarā)स्वयंवरे (svayaṃvare)स्वयंवराः (svayaṃvarāḥ)
Vocativeस्वयंवरे (svayaṃvare)स्वयंवरे (svayaṃvare)स्वयंवराः (svayaṃvarāḥ)
Accusativeस्वयंवराम् (svayaṃvarām)स्वयंवरे (svayaṃvare)स्वयंवराः (svayaṃvarāḥ)
Instrumentalस्वयंवरया (svayaṃvarayā)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवराभिः (svayaṃvarābhiḥ)
Dativeस्वयंवरायै (svayaṃvarāyai)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवराभ्यः (svayaṃvarābhyaḥ)
Ablativeस्वयंवरायाः (svayaṃvarāyāḥ)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवराभ्यः (svayaṃvarābhyaḥ)
Genitiveस्वयंवरायाः (svayaṃvarāyāḥ)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरानाम् (svayaṃvarānām)
Locativeस्वयंवरायाम् (svayaṃvarāyām)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरासु (svayaṃvarāsu)
Neuter a-stem declension of स्वयंवर
Nom. sg.स्वयंवरम् (svayaṃvaram)
Gen. sg.स्वयंवरस्य (svayaṃvarasya)
SingularDualPlural
Nominativeस्वयंवरम् (svayaṃvaram)स्वयंवरे (svayaṃvare)स्वयंवरानि (svayaṃvarāni)
Vocativeस्वयंवर (svayaṃvara)स्वयंवरे (svayaṃvare)स्वयंवरानि (svayaṃvarāni)
Accusativeस्वयंवरम् (svayaṃvaram)स्वयंवरे (svayaṃvare)स्वयंवरानि (svayaṃvarāni)
Instrumentalस्वयंवरेन (svayaṃvarena)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरैः (svayaṃvaraiḥ)
Dativeस्वयंवराय (svayaṃvarāya)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Ablativeस्वयंवरात् (svayaṃvarāt)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Genitiveस्वयंवरस्य (svayaṃvarasya)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरानाम् (svayaṃvarānām)
Locativeस्वयंवरे (svayaṃvare)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरेषु (svayaṃvareṣu)

Noun

स्वयंवर (svayaṃvara) m

  1. self-choice
  2. an upper-class woman's public selection of a husband (MBh., R., etc.)

Declension

Masculine a-stem declension of स्वयंवर
Nom. sg.स्वयंवरः (svayaṃvaraḥ)
Gen. sg.स्वयंवरस्य (svayaṃvarasya)
SingularDualPlural
Nominativeस्वयंवरः (svayaṃvaraḥ)स्वयंवरौ (svayaṃvarau)स्वयंवराः (svayaṃvarāḥ)
Vocativeस्वयंवर (svayaṃvara)स्वयंवरौ (svayaṃvarau)स्वयंवराः (svayaṃvarāḥ)
Accusativeस्वयंवरम् (svayaṃvaram)स्वयंवरौ (svayaṃvarau)स्वयंवरान् (svayaṃvarān)
Instrumentalस्वयंवरेन (svayaṃvarena)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरैः (svayaṃvaraiḥ)
Dativeस्वयंवराय (svayaṃvarāya)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Ablativeस्वयंवरात् (svayaṃvarāt)स्वयंवराभ्याम् (svayaṃvarābhyām)स्वयंवरेभ्यः (svayaṃvarebhyaḥ)
Genitiveस्वयंवरस्य (svayaṃvarasya)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरानाम् (svayaṃvarānām)
Locativeस्वयंवरे (svayaṃvare)स्वयंवरयोः (svayaṃvarayoḥ)स्वयंवरेषु (svayaṃvareṣu)

Descendants

  • English: swayamvara

References

  • Monier Williams (1899), स्वयंवर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1278.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:54:24