请输入您要查询的单词:

 

单词 स्वधा
释义

स्वधा

Sanskrit

Etymology

From Proto-Indo-Aryan *swádʰaH, from Proto-Indo-Iranian *swádʰaH, from Proto-Indo-European *swe-dʰh₁-. Cognate with Latin sodālis, Ancient Greek ἔθος (éthos).

Pronunciation

  • (Vedic) IPA(key): /s̪ʋɐ́.d̪ʱɑː/
  • (Classical) IPA(key): /ˈs̪ʋɐ.d̪ʱɑː/
  • (Vedic) IPA(key): /s̪ʋɐ.d̪ʱɑ́ː/
  • (Classical) IPA(key): /ˈs̪ʋɐ.d̪ʱɑː/

Noun

स्वधा (svadhā́, svádhā) f

  1. custom, habit, natural state
  2. inherent power

Declension

Feminine ā-stem declension of स्वधा (svadhā́)
SingularDualPlural
Nominativeस्वधा
svadhā́
स्वधे
svadhé
स्वधाः
svadhā́ḥ
Vocativeस्वधे
svádhe
स्वधे
svádhe
स्वधाः
svádhāḥ
Accusativeस्वधाम्
svadhā́m
स्वधे
svadhé
स्वधाः
svadhā́ḥ
Instrumentalस्वधया / स्वधा¹
svadháyā / svadhā́¹
स्वधाभ्याम्
svadhā́bhyām
स्वधाभिः
svadhā́bhiḥ
Dativeस्वधायै
svadhā́yai
स्वधाभ्याम्
svadhā́bhyām
स्वधाभ्यः
svadhā́bhyaḥ
Ablativeस्वधायाः
svadhā́yāḥ
स्वधाभ्याम्
svadhā́bhyām
स्वधाभ्यः
svadhā́bhyaḥ
Genitiveस्वधायाः
svadhā́yāḥ
स्वधयोः
svadháyoḥ
स्वधानाम्
svadhā́nām
Locativeस्वधायाम्
svadhā́yām
स्वधयोः
svadháyoḥ
स्वधासु
svadhā́su
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वधा (svádhā)
SingularDualPlural
Nominativeस्वधा
svádhā
स्वधे
svádhe
स्वधाः
svádhāḥ
Vocativeस्वधे
svádhe
स्वधे
svádhe
स्वधाः
svádhāḥ
Accusativeस्वधाम्
svádhām
स्वधे
svádhe
स्वधाः
svádhāḥ
Instrumentalस्वधया / स्वधा¹
svádhayā / svádhā¹
स्वधाभ्याम्
svádhābhyām
स्वधाभिः
svádhābhiḥ
Dativeस्वधायै
svádhāyai
स्वधाभ्याम्
svádhābhyām
स्वधाभ्यः
svádhābhyaḥ
Ablativeस्वधायाः
svádhāyāḥ
स्वधाभ्याम्
svádhābhyām
स्वधाभ्यः
svádhābhyaḥ
Genitiveस्वधायाः
svádhāyāḥ
स्वधयोः
svádhayoḥ
स्वधानाम्
svádhānām
Locativeस्वधायाम्
svádhāyām
स्वधयोः
svádhayoḥ
स्वधासु
svádhāsu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), स्वधा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1278.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 3:52:03