请输入您要查询的单词:

 

单词 स्वतन्त्र
释义

स्वतन्त्र

Nepali

Adjective

स्वतन्त्र (swatantra), pronounced सोतन्त्र (sotantra) or स्वतन्त्र (swatantra)

  1. free, independent

Sanskrit

FWOTD – 15 August 2016

Alternative forms

  • स्वतंत्र (svataṃtra)

Etymology

स्व (svá, own, one's own) + तन्त्र (tántra, doctrine, rule)

Pronunciation

  • (Vedic) IPA(key): /s̪ʋɐ́.t̪ɐn̪.t̪ɽɐh/
  • (Classical) IPA(key): /s̪ʋɐˈt̪ɐn̪.t̪ɽɐh/, [s̪ʋɐˈt̪ɐn̪.t̪ɽɐhɐ̆]

Adjective

स्वतन्त्र (svátantra)

  1. free
  2. uncontrolled, independent
  3. chainless, self-sufficient

Inflection

Masculine a-stem declension of स्वतन्त्र
Nom. sg.स्वतन्त्रः (svatantraḥ)
Gen. sg.स्वतन्त्रस्य (svatantrasya)
SingularDualPlural
Nominativeस्वतन्त्रः (svatantraḥ)स्वतन्त्रौ (svatantrau)स्वतन्त्राः (svatantrāḥ)
Vocativeस्वतन्त्र (svatantra)स्वतन्त्रौ (svatantrau)स्वतन्त्राः (svatantrāḥ)
Accusativeस्वतन्त्रम् (svatantram)स्वतन्त्रौ (svatantrau)स्वतन्त्रान् (svatantrān)
Instrumentalस्वतन्त्रेन (svatantrena)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रैः (svatantraiḥ)
Dativeस्वतन्त्राय (svatantrāya)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablativeस्वतन्त्रात् (svatantrāt)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitiveस्वतन्त्रस्य (svatantrasya)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रानाम् (svatantrānām)
Locativeस्वतन्त्रे (svatantre)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रेषु (svatantreṣu)
Feminine ā-stem declension of स्वतन्त्र
Nom. sg.स्वतन्त्रा (svatantrā)
Gen. sg.स्वतन्त्रायाः (svatantrāyāḥ)
SingularDualPlural
Nominativeस्वतन्त्रा (svatantrā)स्वतन्त्रे (svatantre)स्वतन्त्राः (svatantrāḥ)
Vocativeस्वतन्त्रे (svatantre)स्वतन्त्रे (svatantre)स्वतन्त्राः (svatantrāḥ)
Accusativeस्वतन्त्राम् (svatantrām)स्वतन्त्रे (svatantre)स्वतन्त्राः (svatantrāḥ)
Instrumentalस्वतन्त्रया (svatantrayā)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्राभिः (svatantrābhiḥ)
Dativeस्वतन्त्रायै (svatantrāyai)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्राभ्यः (svatantrābhyaḥ)
Ablativeस्वतन्त्रायाः (svatantrāyāḥ)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्राभ्यः (svatantrābhyaḥ)
Genitiveस्वतन्त्रायाः (svatantrāyāḥ)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रानाम् (svatantrānām)
Locativeस्वतन्त्रायाम् (svatantrāyām)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रासु (svatantrāsu)
Neuter a-stem declension of स्वतन्त्र
Nom. sg.स्वतन्त्रम् (svatantram)
Gen. sg.स्वतन्त्रस्य (svatantrasya)
SingularDualPlural
Nominativeस्वतन्त्रम् (svatantram)स्वतन्त्रे (svatantre)स्वतन्त्रानि (svatantrāni)
Vocativeस्वतन्त्र (svatantra)स्वतन्त्रे (svatantre)स्वतन्त्रानि (svatantrāni)
Accusativeस्वतन्त्रम् (svatantram)स्वतन्त्रे (svatantre)स्वतन्त्रानि (svatantrāni)
Instrumentalस्वतन्त्रेन (svatantrena)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रैः (svatantraiḥ)
Dativeस्वतन्त्राय (svatantrāya)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablativeस्वतन्त्रात् (svatantrāt)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitiveस्वतन्त्रस्य (svatantrasya)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रानाम् (svatantrānām)
Locativeस्वतन्त्रे (svatantre)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रेषु (svatantreṣu)

Synonyms

  • मुक्त (mukta)

Noun

स्वतन्त्र (svátantra) n

  1. self-dependence, independence, self-will, freedom (Pañcat., Hit.)
  2. one's own system or school (Suṡr.)
  3. one's own army (Suṡr.)
  4. (religion) a particular doctrine of free-will or independence (Buddh.)

Inflection

Neuter a-stem declension of स्वतन्त्र
Nom. sg.स्वतन्त्रम् (svatantram)
Gen. sg.स्वतन्त्रस्य (svatantrasya)
SingularDualPlural
Nominativeस्वतन्त्रम् (svatantram)स्वतन्त्रे (svatantre)स्वतन्त्रानि (svatantrāni)
Vocativeस्वतन्त्र (svatantra)स्वतन्त्रे (svatantre)स्वतन्त्रानि (svatantrāni)
Accusativeस्वतन्त्रम् (svatantram)स्वतन्त्रे (svatantre)स्वतन्त्रानि (svatantrāni)
Instrumentalस्वतन्त्रेन (svatantrena)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रैः (svatantraiḥ)
Dativeस्वतन्त्राय (svatantrāya)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Ablativeस्वतन्त्रात् (svatantrāt)स्वतन्त्राभ्याम् (svatantrābhyām)स्वतन्त्रेभ्यः (svatantrebhyaḥ)
Genitiveस्वतन्त्रस्य (svatantrasya)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रानाम् (svatantrānām)
Locativeस्वतन्त्रे (svatantre)स्वतन्त्रयोः (svatantrayoḥ)स्वतन्त्रेषु (svatantreṣu)

Derived terms

  • स्वतन्त्रतन्त्र (svatantratantra)
  • स्वतन्त्रता (svatantratā)
  • स्वतन्त्रमुखमर्दन (svatantramukhamardana)
  • स्वतन्त्रय (svatantraya)
  • स्वतन्त्रलेखन (svatantralekhana)
  • स्वतन्त्रवृत्ति (svatantravṛtti)
  • स्वतन्त्रसार (svatantrasāra)
  • स्वतन्त्रिक (svatantrika)
  • स्वतन्त्रिन् (svatantrin)

References

  • Monier Williams (1899), स्वतन्त्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1275/3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 8:29:28