请输入您要查询的单词:

 

单词 स्याल
释义

स्याल

Sanskrit

Alternative forms

  • श्याल (śyāla)

Etymology

Origin debated. Apparently from Proto-Indo-European *syo(w)ros and cognate with Old Armenian հոր (hor, son-in-law, daughter’s husband), Old East Slavic шурь (šurĭ), Old Church Slavonic шуринъ (šurinŭ, brother-in-law, wife’s brother), Russian шурин (šurin)).

Noun

स्याल (syāla) m

  1. a man’s brother-in-law, wife’s brother

Declension

Masculine a-stem declension of स्याल
Nom. sg.स्यालः (syālaḥ)
Gen. sg.स्यालस्य (syālasya)
SingularDualPlural
Nominativeस्यालः (syālaḥ)स्यालौ (syālau)स्यालाः (syālāḥ)
Vocativeस्याल (syāla)स्यालौ (syālau)स्यालाः (syālāḥ)
Accusativeस्यालम् (syālam)स्यालौ (syālau)स्यालान् (syālān)
Instrumentalस्यालेन (syālena)स्यालाभ्याम् (syālābhyām)स्यालैः (syālaiḥ)
Dativeस्यालाय (syālāya)स्यालाभ्याम् (syālābhyām)स्यालेभ्यः (syālebhyaḥ)
Ablativeस्यालात् (syālāt)स्यालाभ्याम् (syālābhyām)स्यालेभ्यः (syālebhyaḥ)
Genitiveस्यालस्य (syālasya)स्यालयोः (syālayoḥ)स्यालानाम् (syālānām)
Locativeस्याले (syāle)स्यालयोः (syālayoḥ)स्यालेषु (syāleṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 20:14:30