请输入您要查询的单词:

 

单词 स्मृत
释义

स्मृत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *smr̥tás, from Proto-Indo-European *smr̥-tó-s, from *(s)mer- (to remember). Cognate with Avestan 𐬀𐬌𐬡𐬌-𐬱𐬨𐬀𐬭𐬆𐬙𐬀 (aiβi-šmarəta).[1]

Pronunciation

  • (Vedic) IPA(key): /s̪mr̩.t̪ɐ/
  • (Classical) IPA(key): /ˈs̪mr̩.t̪ɐ/

Adjective

स्मृत (smṛta)

  1. remembered, recollected
  2. thought of

Declension

Masculine a-stem declension of स्मृत (smṛta)
SingularDualPlural
Nominativeस्मृतः
smṛtaḥ
स्मृतौ
smṛtau
स्मृताः / स्मृतासः¹
smṛtāḥ / smṛtāsaḥ¹
Vocativeस्मृत
smṛta
स्मृतौ
smṛtau
स्मृताः / स्मृतासः¹
smṛtāḥ / smṛtāsaḥ¹
Accusativeस्मृतम्
smṛtam
स्मृतौ
smṛtau
स्मृतान्
smṛtān
Instrumentalस्मृतेन
smṛtena
स्मृताभ्याम्
smṛtābhyām
स्मृतैः / स्मृतेभिः¹
smṛtaiḥ / smṛtebhiḥ¹
Dativeस्मृताय
smṛtāya
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Ablativeस्मृतात्
smṛtāt
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Genitiveस्मृतस्य
smṛtasya
स्मृतयोः
smṛtayoḥ
स्मृतानाम्
smṛtānām
Locativeस्मृते
smṛte
स्मृतयोः
smṛtayoḥ
स्मृतेषु
smṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्मृता (smṛtā)
SingularDualPlural
Nominativeस्मृता
smṛtā
स्मृते
smṛte
स्मृताः
smṛtāḥ
Vocativeस्मृते
smṛte
स्मृते
smṛte
स्मृताः
smṛtāḥ
Accusativeस्मृताम्
smṛtām
स्मृते
smṛte
स्मृताः
smṛtāḥ
Instrumentalस्मृतया / स्मृता¹
smṛtayā / smṛtā¹
स्मृताभ्याम्
smṛtābhyām
स्मृताभिः
smṛtābhiḥ
Dativeस्मृतायै
smṛtāyai
स्मृताभ्याम्
smṛtābhyām
स्मृताभ्यः
smṛtābhyaḥ
Ablativeस्मृतायाः
smṛtāyāḥ
स्मृताभ्याम्
smṛtābhyām
स्मृताभ्यः
smṛtābhyaḥ
Genitiveस्मृतायाः
smṛtāyāḥ
स्मृतयोः
smṛtayoḥ
स्मृतानाम्
smṛtānām
Locativeस्मृतायाम्
smṛtāyām
स्मृतयोः
smṛtayoḥ
स्मृतासु
smṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of स्मृत (smṛta)
SingularDualPlural
Nominativeस्मृतम्
smṛtam
स्मृते
smṛte
स्मृतानि / स्मृता¹
smṛtāni / smṛtā¹
Vocativeस्मृत
smṛta
स्मृते
smṛte
स्मृतानि / स्मृता¹
smṛtāni / smṛtā¹
Accusativeस्मृतम्
smṛtam
स्मृते
smṛte
स्मृतानि / स्मृता¹
smṛtāni / smṛtā¹
Instrumentalस्मृतेन
smṛtena
स्मृताभ्याम्
smṛtābhyām
स्मृतैः / स्मृतेभिः¹
smṛtaiḥ / smṛtebhiḥ¹
Dativeस्मृताय
smṛtāya
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Ablativeस्मृतात्
smṛtāt
स्मृताभ्याम्
smṛtābhyām
स्मृतेभ्यः
smṛtebhyaḥ
Genitiveस्मृतस्य
smṛtasya
स्मृतयोः
smṛtayoḥ
स्मृतानाम्
smṛtānām
Locativeस्मृते
smṛte
स्मृतयोः
smṛtayoḥ
स्मृतेषु
smṛteṣu
Notes
  • ¹Vedic

Descendants

  • Pali: sata[2]
  • Maharastri Prakrit: 𑀫𑀼𑀅 (mua)[2]
  • Sauraseni Prakrit: 𑀲𑀼𑀅 (sua)[2]

References

  • Monier Williams (1899), स्मृत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 01272.
  1. Cheung, Johnny (2007), “*hmar”, in Etymological Dictionary of the Iranian Verb (Leiden Indo-European Etymological Dictionary Series; 2), Leiden, Boston: Brill, →ISBN, page 137
  2. Turner, Ralph Lilley (1969–1985), smr̥ta (802)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 18:37:55