请输入您要查询的单词:

 

单词 स्मित
释义

स्मित

Sanskrit

Alternative scripts

Etymology

From the root स्मि (smi, to laugh). Cognate with English smile.

Pronunciation

  • (Vedic) IPA(key): /smi.tɐ/
  • (Classical) IPA(key): /ˈs̪mi.t̪ɐ/

Adjective

स्मित (smitá)

  1. smiling
  2. blossomed

Declension

Masculine a-stem declension of स्मित (smitá)
SingularDualPlural
Nominativeस्मितः
smitáḥ
स्मितौ
smitaú
स्मिताः / स्मितासः¹
smitā́ḥ / smitā́saḥ¹
Vocativeस्मित
smíta
स्मितौ
smítau
स्मिताः / स्मितासः¹
smítāḥ / smítāsaḥ¹
Accusativeस्मितम्
smitám
स्मितौ
smitaú
स्मितान्
smitā́n
Instrumentalस्मितेन
smiténa
स्मिताभ्याम्
smitā́bhyām
स्मितैः / स्मितेभिः¹
smitaíḥ / smitébhiḥ¹
Dativeस्मिताय
smitā́ya
स्मिताभ्याम्
smitā́bhyām
स्मितेभ्यः
smitébhyaḥ
Ablativeस्मितात्
smitā́t
स्मिताभ्याम्
smitā́bhyām
स्मितेभ्यः
smitébhyaḥ
Genitiveस्मितस्य
smitásya
स्मितयोः
smitáyoḥ
स्मितानाम्
smitā́nām
Locativeस्मिते
smité
स्मितयोः
smitáyoḥ
स्मितेषु
smitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्मिता (smitā́)
SingularDualPlural
Nominativeस्मिता
smitā́
स्मिते
smité
स्मिताः
smitā́ḥ
Vocativeस्मिते
smíte
स्मिते
smíte
स्मिताः
smítāḥ
Accusativeस्मिताम्
smitā́m
स्मिते
smité
स्मिताः
smitā́ḥ
Instrumentalस्मितया / स्मिता¹
smitáyā / smitā́¹
स्मिताभ्याम्
smitā́bhyām
स्मिताभिः
smitā́bhiḥ
Dativeस्मितायै
smitā́yai
स्मिताभ्याम्
smitā́bhyām
स्मिताभ्यः
smitā́bhyaḥ
Ablativeस्मितायाः
smitā́yāḥ
स्मिताभ्याम्
smitā́bhyām
स्मिताभ्यः
smitā́bhyaḥ
Genitiveस्मितायाः
smitā́yāḥ
स्मितयोः
smitáyoḥ
स्मितानाम्
smitā́nām
Locativeस्मितायाम्
smitā́yām
स्मितयोः
smitáyoḥ
स्मितासु
smitā́su
Notes
  • ¹Vedic
Neuter a-stem declension of स्मित (smita)
SingularDualPlural
Nominativeस्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Vocativeस्मित
smita
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Accusativeस्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Instrumentalस्मितेन
smitena
स्मिताभ्याम्
smitābhyām
स्मितैः / स्मितेभिः¹
smitaiḥ / smitebhiḥ¹
Dativeस्मिताय
smitāya
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Ablativeस्मितात्
smitāt
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Genitiveस्मितस्य
smitasya
स्मितयोः
smitayoḥ
स्मितानाम्
smitānām
Locativeस्मिते
smite
स्मितयोः
smitayoḥ
स्मितेषु
smiteṣu
Notes
  • ¹Vedic

Noun

स्मित (smita) n

  1. a smile

Declension

Neuter a-stem declension of स्मित (smita)
SingularDualPlural
Nominativeस्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Vocativeस्मित
smita
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Accusativeस्मितम्
smitam
स्मिते
smite
स्मितानि / स्मिता¹
smitāni / smitā¹
Instrumentalस्मितेन
smitena
स्मिताभ्याम्
smitābhyām
स्मितैः / स्मितेभिः¹
smitaiḥ / smitebhiḥ¹
Dativeस्मिताय
smitāya
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Ablativeस्मितात्
smitāt
स्मिताभ्याम्
smitābhyām
स्मितेभ्यः
smitebhyaḥ
Genitiveस्मितस्य
smitasya
स्मितयोः
smitayoḥ
स्मितानाम्
smitānām
Locativeस्मिते
smite
स्मितयोः
smitayoḥ
स्मितेषु
smiteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), स्मित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1271.
  • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 198
  • Arthur Anthony Macdonell (1893), स्मित”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Mallory, J. P.; Adams, D. Q. (2006) The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World (Oxford Linguistics), New York: Oxford University Press, →ISBN, page 360
  • Rix, Helmut, editor (2001) Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, pages 568
  • Pokorny, Julius (1959) Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 3, Bern, München: Francke Verlag, page 0967
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 16:21:37