请输入您要查询的单词:

 

单词 स्पृष्ट
释义

स्पृष्ट

Hindi

Etymology

Learned borrowing from Sanskrit स्पृष्ट (spṛṣṭa)

Pronunciation

  • (Delhi Hindi) IPA(key): /spɾɪʂʈ/, [s̪pɾɪʂʈ]

Adjective

स्पृष्ट (spŕṣṭ) (indeclinable) (rare, formal)

  1. touched, felt with the hand
  2. affected or afflicted or possessed by
  3. defiled, tainted

Noun

स्पृष्ट (spŕṣṭ) m (grammar)

  1. the plosive and nasal consonants of Devanagari script, from ka to ma

Declension

References

  • Syamasundara Dasa (1965–1975) , स्पृष्ट”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.
  • McGregor, Ronald Stuart (1993) , स्पृष्ट”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From स्पृश् (spṛś, to touch, root) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /s̪pr̩ʂ.ʈɐ/
  • (Classical) IPA(key): /ˈs̪pr̩ʂ.ʈɐ/

Adjective

स्पृष्ट (spṛṣṭa)

  1. touched, felt with the hand
  2. affected or afflicted or possessed by
  3. defiled, tainted
  4. (grammar) formed by complete contact of the organs of utterance

Declension

Masculine a-stem declension of स्पृष्ट (spṛṣṭa)
SingularDualPlural
Nominativeस्पृष्टः
spṛṣṭaḥ
स्पृष्टौ
spṛṣṭau
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Vocativeस्पृष्ट
spṛṣṭa
स्पृष्टौ
spṛṣṭau
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Accusativeस्पृष्टम्
spṛṣṭam
स्पृष्टौ
spṛṣṭau
स्पृष्टान्
spṛṣṭān
Instrumentalस्पृष्टेन
spṛṣṭena
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टैः / स्पृष्टेभिः¹
spṛṣṭaiḥ / spṛṣṭebhiḥ¹
Dativeस्पृष्टाय
spṛṣṭāya
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Ablativeस्पृष्टात्
spṛṣṭāt
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Genitiveस्पृष्टस्य
spṛṣṭasya
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locativeस्पृष्टे
spṛṣṭe
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टेषु
spṛṣṭeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्पृष्टा (spṛṣṭā)
SingularDualPlural
Nominativeस्पृष्टा
spṛṣṭā
स्पृष्टे
spṛṣṭe
स्पृष्टाः
spṛṣṭāḥ
Vocativeस्पृष्टे
spṛṣṭe
स्पृष्टे
spṛṣṭe
स्पृष्टाः
spṛṣṭāḥ
Accusativeस्पृष्टाम्
spṛṣṭām
स्पृष्टे
spṛṣṭe
स्पृष्टाः
spṛṣṭāḥ
Instrumentalस्पृष्टया / स्पृष्टा¹
spṛṣṭayā / spṛṣṭā¹
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टाभिः
spṛṣṭābhiḥ
Dativeस्पृष्टायै
spṛṣṭāyai
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टाभ्यः
spṛṣṭābhyaḥ
Ablativeस्पृष्टायाः
spṛṣṭāyāḥ
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टाभ्यः
spṛṣṭābhyaḥ
Genitiveस्पृष्टायाः
spṛṣṭāyāḥ
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locativeस्पृष्टायाम्
spṛṣṭāyām
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टासु
spṛṣṭāsu
Notes
  • ¹Vedic
Neuter a-stem declension of स्पृष्ट (spṛṣṭa)
SingularDualPlural
Nominativeस्पृष्टम्
spṛṣṭam
स्पृष्टे
spṛṣṭe
स्पृष्टानि / स्पृष्टा¹
spṛṣṭāni / spṛṣṭā¹
Vocativeस्पृष्ट
spṛṣṭa
स्पृष्टे
spṛṣṭe
स्पृष्टानि / स्पृष्टा¹
spṛṣṭāni / spṛṣṭā¹
Accusativeस्पृष्टम्
spṛṣṭam
स्पृष्टे
spṛṣṭe
स्पृष्टानि / स्पृष्टा¹
spṛṣṭāni / spṛṣṭā¹
Instrumentalस्पृष्टेन
spṛṣṭena
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टैः / स्पृष्टेभिः¹
spṛṣṭaiḥ / spṛṣṭebhiḥ¹
Dativeस्पृष्टाय
spṛṣṭāya
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Ablativeस्पृष्टात्
spṛṣṭāt
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Genitiveस्पृष्टस्य
spṛṣṭasya
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locativeस्पृष्टे
spṛṣṭe
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टेषु
spṛṣṭeṣu
Notes
  • ¹Vedic

Noun

स्पृष्ट (spṛṣṭa) m

  1. the plosive and nasal consonants of Devanagari script, from ka to ma

Declension

Masculine a-stem declension of स्पृष्ट (spṛṣṭa)
SingularDualPlural
Nominativeस्पृष्टः
spṛṣṭaḥ
स्पृष्टौ
spṛṣṭau
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Vocativeस्पृष्ट
spṛṣṭa
स्पृष्टौ
spṛṣṭau
स्पृष्टाः / स्पृष्टासः¹
spṛṣṭāḥ / spṛṣṭāsaḥ¹
Accusativeस्पृष्टम्
spṛṣṭam
स्पृष्टौ
spṛṣṭau
स्पृष्टान्
spṛṣṭān
Instrumentalस्पृष्टेन
spṛṣṭena
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टैः / स्पृष्टेभिः¹
spṛṣṭaiḥ / spṛṣṭebhiḥ¹
Dativeस्पृष्टाय
spṛṣṭāya
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Ablativeस्पृष्टात्
spṛṣṭāt
स्पृष्टाभ्याम्
spṛṣṭābhyām
स्पृष्टेभ्यः
spṛṣṭebhyaḥ
Genitiveस्पृष्टस्य
spṛṣṭasya
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टानाम्
spṛṣṭānām
Locativeस्पृष्टे
spṛṣṭe
स्पृष्टयोः
spṛṣṭayoḥ
स्पृष्टेषु
spṛṣṭeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: स्पृष्ट (spŕṣṭ) (learned)

References

  • Monier Williams (1899) , स्पृष्ट”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1269, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 7:02:36