请输入您要查询的单词:

 

单词 स्नायु
释义

स्नायु

Hindi

Etymology

Borrowed from Sanskrit स्नायु (snāyu), स्नावन् (snāvan), from Proto-Indo-Iranian *snáHwar, from Proto-Indo-European *snéh₁wr̥.

Pronunciation

  • (Delhi Hindi) IPA(key): /snɑː.juː/, [s̪n̪äː.juː]

Noun

स्नायु (snāyu) m

  1. (anatomy) ligament

Declension


Sanskrit

Etymology

From Proto-Indo-Aryan *snáHwar, from Proto-Indo-European *snéh₁wr̥. Compare स्नावन् (snāvan).

Pronunciation

  • (Vedic) IPA(key): /snɑ́ː.ju/
  • (Classical) IPA(key): /ˈs̪n̪ɑː.ju/

Noun

स्नायु (snā́yu) f , n

  1. sinew, tendon
  2. nerve, vein
  3. ligament

Declension

Feminine u-stem declension of स्नायु
Nom. sg.स्नायुः (snāyuḥ)
Gen. sg.स्नायुवाः/ स्नायोः (snāyuvāḥ/ snāyoḥ)
SingularDualPlural
Nominativeस्नायुः (snāyuḥ)स्नायू (snāyū)स्नायवः (snāyavaḥ)
Vocativeस्नायो (snāyo)स्नायू (snāyū)स्नायवः (snāyavaḥ)
Accusativeस्नायुम् (snāyum)स्नायू (snāyū)स्नायूः (snāyūḥ)
Instrumentalस्नाय्वा (snāyvā)स्नायुभ्याम् (snāyubhyām)स्नायुभिः (snāyubhiḥ)
Dativeस्नाय्वै / स्नायवे (snāyvai / snāyave)स्नायुभ्याम् (snāyubhyām)स्नायुभ्यः (snāyubhyaḥ)
Ablativeस्नायुवाः/ स्नायोः (snāyuvāḥ/ snāyoḥ)स्नायुभ्याम् (snāyubhyām)स्नायुभ्यः (snāyubhyaḥ)
Genitiveस्नायुवाः/ स्नायोः (snāyuvāḥ/ snāyoḥ)स्नाय्वोः (snāyvoḥ)स्नायूनाम् (snāyūnām)
Locativeस्नाय्वाम् / स्नायौ (snāyvām / snāyau)स्नाय्वोः (snāyvoḥ)स्नायुषु (snāyuṣu)
Neuter u-stem declension of स्नायु
Nom. sg.स्नायु (snāyu)
Gen. sg.स्नायुनः (snāyunaḥ)
SingularDualPlural
Nominativeस्नायु (snāyu)स्नायुनी (snāyunī)स्नायूनि (snāyūni)
Vocativeस्नायु (snāyu)स्नायुनी (snāyunī)स्नायूनि (snāyūni)
Accusativeस्नायु (snāyu)स्नायुनी (snāyunī)स्नायूनि (snāyūni)
Instrumentalस्नायुना (snāyunā)स्नायुभ्याम् (snāyubhyām)स्नायुभिः (snāyubhiḥ)
Dativeस्नायुने (snāyune)स्नायुभ्याम् (snāyubhyām)स्नायुभ्यः (snāyubhyaḥ)
Ablativeस्नायुनः (snāyunaḥ)स्नायुभ्याम् (snāyubhyām)स्नायुभ्यः (snāyubhyaḥ)
Genitiveस्नायुनः (snāyunaḥ)स्नायुनोः (snāyunoḥ)स्नायूनाम् (snāyūnām)
Locativeस्नायुनि (snāyuni)स्नायुनोः (snāyunoḥ)स्नायुषु (snāyuṣu)

Descendants

  • Telugu: స్నాయువు (snāyuvu)

References

  • Monier Williams (1899), स्नायु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1267.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 5:36:07