请输入您要查询的单词:

 

单词 स्थेष्ठ
释义

स्थेष्ठ

Sanskrit

Alternative scripts

Etymology

Superlative of स्थिर (sthira).[1]

Pronunciation

  • (Vedic) IPA(key): /stʰɐjʂ.ʈʰɐ/
  • (Classical) IPA(key): /ˈs̪t̪ʰeːʂ.ʈʰɐ/

Adjective

स्थेष्ठ (stheṣṭha)

  1. (the) most fixed or strong
  2. very firm, fixed, or durable

Declension

Masculine a-stem declension of स्थेष्ठ (stheṣṭha)
SingularDualPlural
Nominativeस्थेष्ठः
stheṣṭhaḥ
स्थेष्ठौ
stheṣṭhau
स्थेष्ठाः / स्थेष्ठासः¹
stheṣṭhāḥ / stheṣṭhāsaḥ¹
Vocativeस्थेष्ठ
stheṣṭha
स्थेष्ठौ
stheṣṭhau
स्थेष्ठाः / स्थेष्ठासः¹
stheṣṭhāḥ / stheṣṭhāsaḥ¹
Accusativeस्थेष्ठम्
stheṣṭham
स्थेष्ठौ
stheṣṭhau
स्थेष्ठान्
stheṣṭhān
Instrumentalस्थेष्ठेन
stheṣṭhena
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठैः / स्थेष्ठेभिः¹
stheṣṭhaiḥ / stheṣṭhebhiḥ¹
Dativeस्थेष्ठाय
stheṣṭhāya
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Ablativeस्थेष्ठात्
stheṣṭhāt
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Genitiveस्थेष्ठस्य
stheṣṭhasya
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठानाम्
stheṣṭhānām
Locativeस्थेष्ठे
stheṣṭhe
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठेषु
stheṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थेष्ठा (stheṣṭhā)
SingularDualPlural
Nominativeस्थेष्ठा
stheṣṭhā
स्थेष्ठे
stheṣṭhe
स्थेष्ठाः
stheṣṭhāḥ
Vocativeस्थेष्ठे
stheṣṭhe
स्थेष्ठे
stheṣṭhe
स्थेष्ठाः
stheṣṭhāḥ
Accusativeस्थेष्ठाम्
stheṣṭhām
स्थेष्ठे
stheṣṭhe
स्थेष्ठाः
stheṣṭhāḥ
Instrumentalस्थेष्ठया / स्थेष्ठा¹
stheṣṭhayā / stheṣṭhā¹
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठाभिः
stheṣṭhābhiḥ
Dativeस्थेष्ठायै
stheṣṭhāyai
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठाभ्यः
stheṣṭhābhyaḥ
Ablativeस्थेष्ठायाः
stheṣṭhāyāḥ
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठाभ्यः
stheṣṭhābhyaḥ
Genitiveस्थेष्ठायाः
stheṣṭhāyāḥ
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठानाम्
stheṣṭhānām
Locativeस्थेष्ठायाम्
stheṣṭhāyām
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठासु
stheṣṭhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of स्थेष्ठ (stheṣṭha)
SingularDualPlural
Nominativeस्थेष्ठम्
stheṣṭham
स्थेष्ठे
stheṣṭhe
स्थेष्ठानि / स्थेष्ठा¹
stheṣṭhāni / stheṣṭhā¹
Vocativeस्थेष्ठ
stheṣṭha
स्थेष्ठे
stheṣṭhe
स्थेष्ठानि / स्थेष्ठा¹
stheṣṭhāni / stheṣṭhā¹
Accusativeस्थेष्ठम्
stheṣṭham
स्थेष्ठे
stheṣṭhe
स्थेष्ठानि / स्थेष्ठा¹
stheṣṭhāni / stheṣṭhā¹
Instrumentalस्थेष्ठेन
stheṣṭhena
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठैः / स्थेष्ठेभिः¹
stheṣṭhaiḥ / stheṣṭhebhiḥ¹
Dativeस्थेष्ठाय
stheṣṭhāya
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Ablativeस्थेष्ठात्
stheṣṭhāt
स्थेष्ठाभ्याम्
stheṣṭhābhyām
स्थेष्ठेभ्यः
stheṣṭhebhyaḥ
Genitiveस्थेष्ठस्य
stheṣṭhasya
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठानाम्
stheṣṭhānām
Locativeस्थेष्ठे
stheṣṭhe
स्थेष्ठयोः
stheṣṭhayoḥ
स्थेष्ठेषु
stheṣṭheṣu
Notes
  • ¹Vedic

Descendants

  • Gujarati: ઠેઠ (ṭheṭh)
  • Hindustani:
    • Hindi: ठेठ (ṭheṭh)
    • Urdu: ٹھیٹھ
  • Marathi: थेट (theṭ)
  • Punjabi:
    • Gurmukhi: ਠੇਠ (ṭheṭh)
    • Shahmukhi: ٹھیٹھ (ṭheṭh)

References

  1. Monier Williams (1899), स्थेष्ठ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1265, column 2.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 5:00:00