请输入您要查询的单词:

 

单词 स्थूर
释义

स्थूर

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *stūh₂-ró-. Cognate with the element Avestan stūra- (in proper names like pairištūra-), English stour, and German stur (stubborn). From the root Proto-Indo-European *steh₂- (to stand).[1]

Pronunciation

  • (Vedic) IPA(key): /stʰúː.ɾɐ/
  • (Classical) IPA(key): /ˈs̪t̪ʰuː.ɾɐ/

Adjective

स्थूर (sthūrá)

  1. strong, thick, massive

Declension

Masculine a-stem declension of स्थूर (sthūrá)
SingularDualPlural
Nominativeस्थूरः
sthūráḥ
स्थूरौ
sthūraú
स्थूराः / स्थूरासः¹
sthūrā́ḥ / sthūrā́saḥ¹
Vocativeस्थूर
sthū́ra
स्थूरौ
sthū́rau
स्थूराः / स्थूरासः¹
sthū́rāḥ / sthū́rāsaḥ¹
Accusativeस्थूरम्
sthūrám
स्थूरौ
sthūraú
स्थूरान्
sthūrā́n
Instrumentalस्थूरेण
sthūréṇa
स्थूराभ्याम्
sthūrā́bhyām
स्थूरैः / स्थूरेभिः¹
sthūraíḥ / sthūrébhiḥ¹
Dativeस्थूराय
sthūrā́ya
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Ablativeस्थूरात्
sthūrā́t
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Genitiveस्थूरस्य
sthūrásya
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locativeस्थूरे
sthūré
स्थूरयोः
sthūráyoḥ
स्थूरेषु
sthūréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्थूरा (sthūrā́)
SingularDualPlural
Nominativeस्थूरा
sthūrā́
स्थूरे
sthūré
स्थूराः
sthūrā́ḥ
Vocativeस्थूरे
sthū́re
स्थूरे
sthū́re
स्थूराः
sthū́rāḥ
Accusativeस्थूराम्
sthūrā́m
स्थूरे
sthūré
स्थूराः
sthūrā́ḥ
Instrumentalस्थूरया / स्थूरा¹
sthūráyā / sthūrā́¹
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभिः
sthūrā́bhiḥ
Dativeस्थूरायै
sthūrā́yai
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभ्यः
sthūrā́bhyaḥ
Ablativeस्थूरायाः
sthūrā́yāḥ
स्थूराभ्याम्
sthūrā́bhyām
स्थूराभ्यः
sthūrā́bhyaḥ
Genitiveस्थूरायाः
sthūrā́yāḥ
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locativeस्थूरायाम्
sthūrā́yām
स्थूरयोः
sthūráyoḥ
स्थूरासु
sthūrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of स्थूर (sthūrá)
SingularDualPlural
Nominativeस्थूरम्
sthūrám
स्थूरे
sthūré
स्थूराणि / स्थूरा¹
sthūrā́ṇi / sthūrā́¹
Vocativeस्थूर
sthū́ra
स्थूरे
sthū́re
स्थूराणि / स्थूरा¹
sthū́rāṇi / sthū́rā¹
Accusativeस्थूरम्
sthūrám
स्थूरे
sthūré
स्थूराणि / स्थूरा¹
sthūrā́ṇi / sthūrā́¹
Instrumentalस्थूरेण
sthūréṇa
स्थूराभ्याम्
sthūrā́bhyām
स्थूरैः / स्थूरेभिः¹
sthūraíḥ / sthūrébhiḥ¹
Dativeस्थूराय
sthūrā́ya
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Ablativeस्थूरात्
sthūrā́t
स्थूराभ्याम्
sthūrā́bhyām
स्थूरेभ्यः
sthūrébhyaḥ
Genitiveस्थूरस्य
sthūrásya
स्थूरयोः
sthūráyoḥ
स्थूराणाम्
sthūrā́ṇām
Locativeस्थूरे
sthūré
स्थूरयोः
sthūráyoḥ
स्थूरेषु
sthūréṣu
Notes
  • ¹Vedic

Noun

स्थूर (sthūra) m

  1. a bull
  2. a man
  3. the ankles
  4. the buttocks

Declension

Masculine a-stem declension of स्थूर (sthūra)
SingularDualPlural
Nominativeस्थूरः
sthūraḥ
स्थूरौ
sthūrau
स्थूराः / स्थूरासः¹
sthūrāḥ / sthūrāsaḥ¹
Vocativeस्थूर
sthūra
स्थूरौ
sthūrau
स्थूराः / स्थूरासः¹
sthūrāḥ / sthūrāsaḥ¹
Accusativeस्थूरम्
sthūram
स्थूरौ
sthūrau
स्थूरान्
sthūrān
Instrumentalस्थूरेण
sthūreṇa
स्थूराभ्याम्
sthūrābhyām
स्थूरैः / स्थूरेभिः¹
sthūraiḥ / sthūrebhiḥ¹
Dativeस्थूराय
sthūrāya
स्थूराभ्याम्
sthūrābhyām
स्थूरेभ्यः
sthūrebhyaḥ
Ablativeस्थूरात्
sthūrāt
स्थूराभ्याम्
sthūrābhyām
स्थूरेभ्यः
sthūrebhyaḥ
Genitiveस्थूरस्य
sthūrasya
स्थूरयोः
sthūrayoḥ
स्थूराणाम्
sthūrāṇām
Locativeस्थूरे
sthūre
स्थूरयोः
sthūrayoḥ
स्थूरेषु
sthūreṣu
Notes
  • ¹Vedic

References

  1. Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 768-69

Further reading

  • स्थूर” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 644, column 1.
  • Arthur Anthony Macdonell (1893), स्थूर”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 366
  • Monier Williams (1899), स्थूर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1265, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 4:32:28