请输入您要查询的单词:

 

单词 स्थाली
释义

स्थाली

Sanskrit

Etymology

From स्थाल (sthāla) + -ई (), a vṛddhi derivative of स्थल (sthala).

Pronunciation

  • (Vedic) IPA(key): /stʰɑː.líː/
  • (Classical) IPA(key): /ˈs̪t̪ʰɑː.l̪iː/

Noun

स्थाली (sthālī́) f

  1. earthen dish, platter
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Feminine ī-stem declension of स्थाली (sthālī́)
SingularDualPlural
Nominativeस्थाली
sthālī́
स्थाल्यौ / स्थाली¹
sthālyaù / sthālī́¹
स्थाल्यः / स्थालीः¹
sthālyàḥ / sthālī́ḥ¹
Vocativeस्थालि
sthā́li
स्थाल्यौ / स्थाली¹
sthā́lyau / sthālī́¹
स्थाल्यः / स्थालीः¹
sthā́lyaḥ / sthā́līḥ¹
Accusativeस्थालीम्
sthālī́m
स्थाल्यौ / स्थाली¹
sthālyaù / sthālī́¹
स्थालीः
sthālī́ḥ
Instrumentalस्थाल्या
sthālyā̀
स्थालीभ्याम्
sthālī́bhyām
स्थालीभिः
sthālī́bhiḥ
Dativeस्थाल्यै
sthālyaì
स्थालीभ्याम्
sthālī́bhyām
स्थालीभ्यः
sthālī́bhyaḥ
Ablativeस्थाल्याः
sthālyā̀ḥ
स्थालीभ्याम्
sthālī́bhyām
स्थालीभ्यः
sthālī́bhyaḥ
Genitiveस्थाल्याः
sthālyā̀ḥ
स्थाल्योः
sthālyòḥ
स्थालीनाम्
sthālī́nām
Locativeस्थाल्याम्
sthālyā̀m
स्थाल्योः
sthālyòḥ
स्थालीषु
sthālī́ṣu
Notes
  • ¹Vedic

Descendants

  • Pali: thālī
  • Prakrit: 𑀣𑀸𑀮𑀻 (thālī)
    • Assamese: থালি (thali)
    • Bengali: থালি (thali)
    • Gujarati: થાળી (thāḷī)
    • Hindi: थाली (thālī)
    • Maithili: थारी (thārī)
    • Marathi: थाळी (thāḷī)
    • Nepali: थाली (thālī)
    • Punjabi: ਥਾਲੀ (thālī)
    • Sindhi: ٿاليِ‎ (thālī)
    • Urdu: تھالِی‎ (thālī)

References

  • Monier Williams (1899), स्थाली”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1262.
  • Turner, Ralph Lilley (1969–1985), sthālī́”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 9:17:58