请输入您要查询的单词:

 

单词 स्तृति
释义

स्तृति

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /s̪t̪ŕ̩.t̪i/
  • (Classical) IPA(key): /ˈs̪t̪r̩.t̪i/

Noun

स्तृति (stṛ́ti) f

  1. the act of bestrewing or covering
  2. striking down, overthrowing

Declension

Feminine i-stem declension of स्तृति (stṛ́ti)
SingularDualPlural
Nominativeस्तृतिः
stṛ́tiḥ
स्तृती
stṛ́tī
स्तृतयः
stṛ́tayaḥ
Vocativeस्तृते
stṛ́te
स्तृती
stṛ́tī
स्तृतयः
stṛ́tayaḥ
Accusativeस्तृतिम्
stṛ́tim
स्तृती
stṛ́tī
स्तृतीः
stṛ́tīḥ
Instrumentalस्तृत्या
stṛ́tyā
स्तृतिभ्याम्
stṛ́tibhyām
स्तृतिभिः
stṛ́tibhiḥ
Dativeस्तृतये / स्तृत्ये¹ / स्तृत्यै²
stṛ́taye / stṛ́tye¹ / stṛ́tyai²
स्तृतिभ्याम्
stṛ́tibhyām
स्तृतिभ्यः
stṛ́tibhyaḥ
Ablativeस्तृतेः / स्तृत्याः²
stṛ́teḥ / stṛ́tyāḥ²
स्तृतिभ्याम्
stṛ́tibhyām
स्तृतिभ्यः
stṛ́tibhyaḥ
Genitiveस्तृतेः / स्तृत्याः²
stṛ́teḥ / stṛ́tyāḥ²
स्तृत्योः
stṛ́tyoḥ
स्तृतीनाम्
stṛ́tīnām
Locativeस्तृतौ / स्तृत्याम्²
stṛ́tau / stṛ́tyām²
स्तृत्योः
stṛ́tyoḥ
स्तृतिषु
stṛ́tiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 11:06:00