请输入您要查询的单词:

 

单词 स्तायु
释义

स्तायु

Sanskrit

Etymology

From Proto-Indo-Aryan *taHyúṣ, from Proto-Indo-Iranian *taHyúš, from Proto-Indo-European *teh₂y- (to steal). Variant of तायु (tāyú).

Pronunciation

  • (Vedic) IPA(key): /s̪t̪ɑː.jú/
  • (Classical) IPA(key): /ˈs̪t̪ɑː.ju/

Noun

स्तायु (stāyú) m

  1. thief, robber

Declension

Masculine u-stem declension of स्तायु (stāyú)
SingularDualPlural
Nominativeस्तायुः
stāyúḥ
स्तायू
stāyū́
स्तायवः
stāyávaḥ
Vocativeस्तायो
stā́yo
स्तायू
stā́yū
स्तायवः
stā́yavaḥ
Accusativeस्तायुम्
stāyúm
स्तायू
stāyū́
स्तायून्
stāyū́n
Instrumentalस्तायुना / स्ताय्वा¹
stāyúnā / stāyvā̀¹
स्तायुभ्याम्
stāyúbhyām
स्तायुभिः
stāyúbhiḥ
Dativeस्तायवे / स्ताय्वे²
stāyáve / stāyvè²
स्तायुभ्याम्
stāyúbhyām
स्तायुभ्यः
stāyúbhyaḥ
Ablativeस्तायोः / स्ताय्वः²
stāyóḥ / stāyvàḥ²
स्तायुभ्याम्
stāyúbhyām
स्तायुभ्यः
stāyúbhyaḥ
Genitiveस्तायोः / स्ताय्वः²
stāyóḥ / stāyvàḥ²
स्ताय्वोः
stāyvóḥ
स्तायूनाम्
stāyūnā́m
Locativeस्तायौ
stāyaú
स्ताय्वोः
stāyvóḥ
स्तायुषु
stāyúṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 13:42:20