请输入您要查询的单词:

 

单词 सौर्य
释义

सौर्य

See also: सौर, सूर, and सूर्य

Hindi

Etymology

Borrowed from Sanskrit सौर्य (saurya).

Pronunciation

  • (Delhi Hindi) IPA(key): /sɔːɾ.jᵊ/, [s̪ɔːɾ.jᵊ]

Adjective

सौर्य (saurya)

  1. solar, related to the sun

Sanskrit

Etymology

Vrddhi derivative of सूर (sūra) with a -य (-ya) extension.

Pronunciation

  • (Vedic) IPA(key): /sɑːwɾ.jɐ/
  • (Classical) IPA(key): /ˈs̪ɑwɾ.jɐ/

Adjective

सौर्य (saurya)

  1. solar, related to the sun

Declension

Masculine a-stem declension of सौर्य (saurya)
SingularDualPlural
Nominativeसौर्यः
sauryaḥ
सौर्यौ
sauryau
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Vocativeसौर्य
saurya
सौर्यौ
sauryau
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Accusativeसौर्यम्
sauryam
सौर्यौ
sauryau
सौर्यान्
sauryān
Instrumentalसौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dativeसौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablativeसौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitiveसौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locativeसौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सौर्या (sauryā)
SingularDualPlural
Nominativeसौर्या
sauryā
सौर्ये
saurye
सौर्याः
sauryāḥ
Vocativeसौर्ये
saurye
सौर्ये
saurye
सौर्याः
sauryāḥ
Accusativeसौर्याम्
sauryām
सौर्ये
saurye
सौर्याः
sauryāḥ
Instrumentalसौर्यया / सौर्या¹
sauryayā / sauryā¹
सौर्याभ्याम्
sauryābhyām
सौर्याभिः
sauryābhiḥ
Dativeसौर्यायै
sauryāyai
सौर्याभ्याम्
sauryābhyām
सौर्याभ्यः
sauryābhyaḥ
Ablativeसौर्यायाः
sauryāyāḥ
सौर्याभ्याम्
sauryābhyām
सौर्याभ्यः
sauryābhyaḥ
Genitiveसौर्यायाः
sauryāyāḥ
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locativeसौर्यायाम्
sauryāyām
सौर्ययोः
sauryayoḥ
सौर्यासु
sauryāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सौर्य (saurya)
SingularDualPlural
Nominativeसौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Vocativeसौर्य
saurya
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Accusativeसौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Instrumentalसौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dativeसौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablativeसौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitiveसौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locativeसौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic

Noun

सौर्य (saurya) m

  1. Saturn, regarded as the son of the sun
  2. patronymic of several Vedic rishis
  3. a year

Declension

Masculine a-stem declension of सौर्य (saurya)
SingularDualPlural
Nominativeसौर्यः
sauryaḥ
सौर्यौ
sauryau
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Vocativeसौर्य
saurya
सौर्यौ
sauryau
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Accusativeसौर्यम्
sauryam
सौर्यौ
sauryau
सौर्यान्
sauryān
Instrumentalसौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dativeसौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablativeसौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitiveसौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locativeसौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic

Noun

सौर्य (saurya) n

  1. name of two summits of the Himalayas
  2. of a town

Declension

Neuter a-stem declension of सौर्य (saurya)
SingularDualPlural
Nominativeसौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Vocativeसौर्य
saurya
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Accusativeसौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Instrumentalसौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dativeसौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablativeसौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitiveसौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locativeसौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 4:24:06