请输入您要查询的单词:

 

单词 सौम्य
释义

सौम्य

See also: समय and साम्य

Hindi

Etymology

Borrowed from Sanskrit सौम्य (saumya).

Pronunciation

  • (Delhi Hindi) IPA(key): /sɔːm.jᵊ/, [s̪ɔ̃ːm.jᵊ]

Adjective

सौम्य (saumya) (indeclinable)

  1. calm, peaceful, mild

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of सोम (soma) with a -य (-ya) extension.

Pronunciation

  • (Vedic) IPA(key): /sɑːwm.jɐ/, [sɑːwj̃.jɐ]
  • (Classical) IPA(key): /ˈs̪ɑwm.jɐ/

Adjective

सौम्य (saumya)

  1. cool and moist
  2. northern
  3. resembling the moon
  4. auspicious
  5. happy, pleasant, cheerful

Declension

Masculine a-stem declension of सौम्य (saumya)
SingularDualPlural
Nominativeसौम्यः
saumyaḥ
सौम्यौ
saumyau
सौम्याः / सौम्यासः¹
saumyāḥ / saumyāsaḥ¹
Vocativeसौम्य
saumya
सौम्यौ
saumyau
सौम्याः / सौम्यासः¹
saumyāḥ / saumyāsaḥ¹
Accusativeसौम्यम्
saumyam
सौम्यौ
saumyau
सौम्यान्
saumyān
Instrumentalसौम्येन
saumyena
सौम्याभ्याम्
saumyābhyām
सौम्यैः / सौम्येभिः¹
saumyaiḥ / saumyebhiḥ¹
Dativeसौम्याय
saumyāya
सौम्याभ्याम्
saumyābhyām
सौम्येभ्यः
saumyebhyaḥ
Ablativeसौम्यात्
saumyāt
सौम्याभ्याम्
saumyābhyām
सौम्येभ्यः
saumyebhyaḥ
Genitiveसौम्यस्य
saumyasya
सौम्ययोः
saumyayoḥ
सौम्यानाम्
saumyānām
Locativeसौम्ये
saumye
सौम्ययोः
saumyayoḥ
सौम्येषु
saumyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सौम्या (saumyā)
SingularDualPlural
Nominativeसौम्या
saumyā
सौम्ये
saumye
सौम्याः
saumyāḥ
Vocativeसौम्ये
saumye
सौम्ये
saumye
सौम्याः
saumyāḥ
Accusativeसौम्याम्
saumyām
सौम्ये
saumye
सौम्याः
saumyāḥ
Instrumentalसौम्यया / सौम्या¹
saumyayā / saumyā¹
सौम्याभ्याम्
saumyābhyām
सौम्याभिः
saumyābhiḥ
Dativeसौम्यायै
saumyāyai
सौम्याभ्याम्
saumyābhyām
सौम्याभ्यः
saumyābhyaḥ
Ablativeसौम्यायाः
saumyāyāḥ
सौम्याभ्याम्
saumyābhyām
सौम्याभ्यः
saumyābhyaḥ
Genitiveसौम्यायाः
saumyāyāḥ
सौम्ययोः
saumyayoḥ
सौम्यानाम्
saumyānām
Locativeसौम्यायाम्
saumyāyām
सौम्ययोः
saumyayoḥ
सौम्यासु
saumyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सौम्य (saumya)
SingularDualPlural
Nominativeसौम्यम्
saumyam
सौम्ये
saumye
सौम्यानि / सौम्या¹
saumyāni / saumyā¹
Vocativeसौम्य
saumya
सौम्ये
saumye
सौम्यानि / सौम्या¹
saumyāni / saumyā¹
Accusativeसौम्यम्
saumyam
सौम्ये
saumye
सौम्यानि / सौम्या¹
saumyāni / saumyā¹
Instrumentalसौम्येन
saumyena
सौम्याभ्याम्
saumyābhyām
सौम्यैः / सौम्येभिः¹
saumyaiḥ / saumyebhiḥ¹
Dativeसौम्याय
saumyāya
सौम्याभ्याम्
saumyābhyām
सौम्येभ्यः
saumyebhyaḥ
Ablativeसौम्यात्
saumyāt
सौम्याभ्याम्
saumyābhyām
सौम्येभ्यः
saumyebhyaḥ
Genitiveसौम्यस्य
saumyasya
सौम्ययोः
saumyayoḥ
सौम्यानाम्
saumyānām
Locativeसौम्ये
saumye
सौम्ययोः
saumyayoḥ
सौम्येषु
saumyeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 3:46:25