请输入您要查询的单词:

 

单词 सोल्लुण्ठ
释义

सोल्लुण्ठ

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /s̪ɐwl̪.l̪uɳ.ʈʰɐ/
  • (Classical) IPA(key): /s̪oːl̪ˈl̪uɳ.ʈʰɐ/

Adjective

सोल्लुण्ठ (solluṇṭha)

  1. ironical, sarcastic

Declension

Masculine a-stem declension of सोल्लुण्ठ (solluṇṭha)
SingularDualPlural
Nominativeसोल्लुण्ठः
solluṇṭhaḥ
सोल्लुण्ठौ
solluṇṭhau
सोल्लुण्ठाः / सोल्लुण्ठासः¹
solluṇṭhāḥ / solluṇṭhāsaḥ¹
Vocativeसोल्लुण्ठ
solluṇṭha
सोल्लुण्ठौ
solluṇṭhau
सोल्लुण्ठाः / सोल्लुण्ठासः¹
solluṇṭhāḥ / solluṇṭhāsaḥ¹
Accusativeसोल्लुण्ठम्
solluṇṭham
सोल्लुण्ठौ
solluṇṭhau
सोल्लुण्ठान्
solluṇṭhān
Instrumentalसोल्लुण्ठेन
solluṇṭhena
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठैः / सोल्लुण्ठेभिः¹
solluṇṭhaiḥ / solluṇṭhebhiḥ¹
Dativeसोल्लुण्ठाय
solluṇṭhāya
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठेभ्यः
solluṇṭhebhyaḥ
Ablativeसोल्लुण्ठात्
solluṇṭhāt
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठेभ्यः
solluṇṭhebhyaḥ
Genitiveसोल्लुण्ठस्य
solluṇṭhasya
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठानाम्
solluṇṭhānām
Locativeसोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठेषु
solluṇṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सोल्लुण्ठा (solluṇṭhā)
SingularDualPlural
Nominativeसोल्लुण्ठा
solluṇṭhā
सोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठाः
solluṇṭhāḥ
Vocativeसोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठाः
solluṇṭhāḥ
Accusativeसोल्लुण्ठाम्
solluṇṭhām
सोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठाः
solluṇṭhāḥ
Instrumentalसोल्लुण्ठया / सोल्लुण्ठा¹
solluṇṭhayā / solluṇṭhā¹
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठाभिः
solluṇṭhābhiḥ
Dativeसोल्लुण्ठायै
solluṇṭhāyai
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठाभ्यः
solluṇṭhābhyaḥ
Ablativeसोल्लुण्ठायाः
solluṇṭhāyāḥ
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठाभ्यः
solluṇṭhābhyaḥ
Genitiveसोल्लुण्ठायाः
solluṇṭhāyāḥ
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठानाम्
solluṇṭhānām
Locativeसोल्लुण्ठायाम्
solluṇṭhāyām
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठासु
solluṇṭhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सोल्लुण्ठ (solluṇṭha)
SingularDualPlural
Nominativeसोल्लुण्ठम्
solluṇṭham
सोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठानि / सोल्लुण्ठा¹
solluṇṭhāni / solluṇṭhā¹
Vocativeसोल्लुण्ठ
solluṇṭha
सोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठानि / सोल्लुण्ठा¹
solluṇṭhāni / solluṇṭhā¹
Accusativeसोल्लुण्ठम्
solluṇṭham
सोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठानि / सोल्लुण्ठा¹
solluṇṭhāni / solluṇṭhā¹
Instrumentalसोल्लुण्ठेन
solluṇṭhena
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठैः / सोल्लुण्ठेभिः¹
solluṇṭhaiḥ / solluṇṭhebhiḥ¹
Dativeसोल्लुण्ठाय
solluṇṭhāya
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठेभ्यः
solluṇṭhebhyaḥ
Ablativeसोल्लुण्ठात्
solluṇṭhāt
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठेभ्यः
solluṇṭhebhyaḥ
Genitiveसोल्लुण्ठस्य
solluṇṭhasya
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठानाम्
solluṇṭhānām
Locativeसोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठेषु
solluṇṭheṣu
Notes
  • ¹Vedic

Noun

सोल्लुण्ठ (solluṇṭha) m

  1. irony, sarcasm

Declension

Masculine a-stem declension of सोल्लुण्ठ (solluṇṭha)
SingularDualPlural
Nominativeसोल्लुण्ठः
solluṇṭhaḥ
सोल्लुण्ठौ
solluṇṭhau
सोल्लुण्ठाः / सोल्लुण्ठासः¹
solluṇṭhāḥ / solluṇṭhāsaḥ¹
Vocativeसोल्लुण्ठ
solluṇṭha
सोल्लुण्ठौ
solluṇṭhau
सोल्लुण्ठाः / सोल्लुण्ठासः¹
solluṇṭhāḥ / solluṇṭhāsaḥ¹
Accusativeसोल्लुण्ठम्
solluṇṭham
सोल्लुण्ठौ
solluṇṭhau
सोल्लुण्ठान्
solluṇṭhān
Instrumentalसोल्लुण्ठेन
solluṇṭhena
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठैः / सोल्लुण्ठेभिः¹
solluṇṭhaiḥ / solluṇṭhebhiḥ¹
Dativeसोल्लुण्ठाय
solluṇṭhāya
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठेभ्यः
solluṇṭhebhyaḥ
Ablativeसोल्लुण्ठात्
solluṇṭhāt
सोल्लुण्ठाभ्याम्
solluṇṭhābhyām
सोल्लुण्ठेभ्यः
solluṇṭhebhyaḥ
Genitiveसोल्लुण्ठस्य
solluṇṭhasya
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठानाम्
solluṇṭhānām
Locativeसोल्लुण्ठे
solluṇṭhe
सोल्लुण्ठयोः
solluṇṭhayoḥ
सोल्लुण्ठेषु
solluṇṭheṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 19:47:38