请输入您要查询的单词:

 

单词 सृष्ट
释义

सृष्ट

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *sr̥ṣṭás, from Proto-Indo-Iranian *sr̥štás, from Proto-Indo-European *sl̥ǵ-tó-s, from *selǵ- (to let go). Cognate with Avestan (𐬀𐬢-)𐬵𐬀𐬭𐬱𐬙𐬀 ((aŋ-)haršta).

Pronunciation

  • (Vedic) IPA(key): /s̪r̩ʂ.ʈɐ́/
  • (Classical) IPA(key): /ˈs̪r̩ʂ.ʈɐ/

Adjective

सृष्ट (sṛṣṭá)

  1. let go, discharged, thrown
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension

Masculine a-stem declension of सृष्ट (sṛṣṭá)
SingularDualPlural
Nominativeसृष्टः
sṛṣṭáḥ
सृष्टौ
sṛṣṭaú
सृष्टाः / सृष्टासः¹
sṛṣṭā́ḥ / sṛṣṭā́saḥ¹
Vocativeसृष्ट
sṛ́ṣṭa
सृष्टौ
sṛ́ṣṭau
सृष्टाः / सृष्टासः¹
sṛ́ṣṭāḥ / sṛ́ṣṭāsaḥ¹
Accusativeसृष्टम्
sṛṣṭám
सृष्टौ
sṛṣṭaú
सृष्टान्
sṛṣṭā́n
Instrumentalसृष्टेन
sṛṣṭéna
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टैः / सृष्टेभिः¹
sṛṣṭaíḥ / sṛṣṭébhiḥ¹
Dativeसृष्टाय
sṛṣṭā́ya
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Ablativeसृष्टात्
sṛṣṭā́t
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Genitiveसृष्टस्य
sṛṣṭásya
सृष्टयोः
sṛṣṭáyoḥ
सृष्टानाम्
sṛṣṭā́nām
Locativeसृष्टे
sṛṣṭé
सृष्टयोः
sṛṣṭáyoḥ
सृष्टेषु
sṛṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सृष्टा (sṛṣṭā́)
SingularDualPlural
Nominativeसृष्टा
sṛṣṭā́
सृष्टे
sṛṣṭé
सृष्टाः
sṛṣṭā́ḥ
Vocativeसृष्टे
sṛ́ṣṭe
सृष्टे
sṛ́ṣṭe
सृष्टाः
sṛ́ṣṭāḥ
Accusativeसृष्टाम्
sṛṣṭā́m
सृष्टे
sṛṣṭé
सृष्टाः
sṛṣṭā́ḥ
Instrumentalसृष्टया / सृष्टा¹
sṛṣṭáyā / sṛṣṭā́¹
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टाभिः
sṛṣṭā́bhiḥ
Dativeसृष्टायै
sṛṣṭā́yai
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टाभ्यः
sṛṣṭā́bhyaḥ
Ablativeसृष्टायाः
sṛṣṭā́yāḥ
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टाभ्यः
sṛṣṭā́bhyaḥ
Genitiveसृष्टायाः
sṛṣṭā́yāḥ
सृष्टयोः
sṛṣṭáyoḥ
सृष्टानाम्
sṛṣṭā́nām
Locativeसृष्टायाम्
sṛṣṭā́yām
सृष्टयोः
sṛṣṭáyoḥ
सृष्टासु
sṛṣṭā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सृष्ट (sṛṣṭá)
SingularDualPlural
Nominativeसृष्टम्
sṛṣṭám
सृष्टे
sṛṣṭé
सृष्टानि / सृष्टा¹
sṛṣṭā́ni / sṛṣṭā́¹
Vocativeसृष्ट
sṛ́ṣṭa
सृष्टे
sṛ́ṣṭe
सृष्टानि / सृष्टा¹
sṛ́ṣṭāni / sṛ́ṣṭā¹
Accusativeसृष्टम्
sṛṣṭám
सृष्टे
sṛṣṭé
सृष्टानि / सृष्टा¹
sṛṣṭā́ni / sṛṣṭā́¹
Instrumentalसृष्टेन
sṛṣṭéna
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टैः / सृष्टेभिः¹
sṛṣṭaíḥ / sṛṣṭébhiḥ¹
Dativeसृष्टाय
sṛṣṭā́ya
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Ablativeसृष्टात्
sṛṣṭā́t
सृष्टाभ्याम्
sṛṣṭā́bhyām
सृष्टेभ्यः
sṛṣṭébhyaḥ
Genitiveसृष्टस्य
sṛṣṭásya
सृष्टयोः
sṛṣṭáyoḥ
सृष्टानाम्
sṛṣṭā́nām
Locativeसृष्टे
sṛṣṭé
सृष्टयोः
sṛṣṭáyoḥ
सृष्टेषु
sṛṣṭéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: saṭṭha
  • Sauraseni Prakrit: 𑀲𑀺𑀝𑁆𑀞 (siṭṭha)
    • Punjabi: ਸੁੱਟਣਾ (suṭṇā, to throw)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 20:47:02