请输入您要查询的单词:

 

单词 सृप्रवन्धुर
释义

सृप्रवन्धुर

Sanskrit

Alternative forms

Etymology

From सृप्र (sṛpra, smooth, sleek) + वन्धुर (vandhura, a charioteer's seat).

Pronunciation

  • (Vedic) IPA(key): /sŕ̩p.ɾɐ.ʋɐn.dʱu.ɾɐ/
  • (Classical) IPA(key): /s̪r̩p.ɾɐˈʋɐn̪.d̪ʱu.ɾɐ/

Adjective

सृप्रवन्धुर (sṛpra-vandhúra)

  1. having a smooth seat (at the chariot of the Aśvins)

Declension

Masculine a-stem declension of सृप्रवन्धुर (sṛpravandhúra)
SingularDualPlural
Nominativeसृप्रवन्धुरः
sṛpravandhúraḥ
सृप्रवन्धुरौ
sṛpravandhúrau
सृप्रवन्धुराः / सृप्रवन्धुरासः¹
sṛpravandhúrāḥ / sṛpravandhúrāsaḥ¹
Vocativeसृप्रवन्धुर
sṛ́pravandhura
सृप्रवन्धुरौ
sṛ́pravandhurau
सृप्रवन्धुराः / सृप्रवन्धुरासः¹
sṛ́pravandhurāḥ / sṛ́pravandhurāsaḥ¹
Accusativeसृप्रवन्धुरम्
sṛpravandhúram
सृप्रवन्धुरौ
sṛpravandhúrau
सृप्रवन्धुरान्
sṛpravandhúrān
Instrumentalसृप्रवन्धुरेण
sṛpravandhúreṇa
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरैः / सृप्रवन्धुरेभिः¹
sṛpravandhúraiḥ / sṛpravandhúrebhiḥ¹
Dativeसृप्रवन्धुराय
sṛpravandhúrāya
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Ablativeसृप्रवन्धुरात्
sṛpravandhúrāt
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Genitiveसृप्रवन्धुरस्य
sṛpravandhúrasya
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुराणाम्
sṛpravandhúrāṇām
Locativeसृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुरेषु
sṛpravandhúreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सृप्रवन्धुरा (sṛpravandhúrā́)
SingularDualPlural
Nominativeसृप्रवन्धुरा
sṛpravandhúrā́
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराः
sṛpravandhúrā́ḥ
Vocativeसृप्रवन्धुरे
sṛ́pravandhure
सृप्रवन्धुरे
sṛ́pravandhure
सृप्रवन्धुराः
sṛ́pravandhurāḥ
Accusativeसृप्रवन्धुराम्
sṛpravandhúrā́m
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराः
sṛpravandhúrā́ḥ
Instrumentalसृप्रवन्धुरया / सृप्रवन्धुरा¹
sṛpravandhúrayā / sṛpravandhúrā́¹
सृप्रवन्धुराभ्याम्
sṛpravandhúrā́bhyām
सृप्रवन्धुराभिः
sṛpravandhúrā́bhiḥ
Dativeसृप्रवन्धुरायै
sṛpravandhúrā́yai
सृप्रवन्धुराभ्याम्
sṛpravandhúrā́bhyām
सृप्रवन्धुराभ्यः
sṛpravandhúrā́bhyaḥ
Ablativeसृप्रवन्धुरायाः
sṛpravandhúrā́yāḥ
सृप्रवन्धुराभ्याम्
sṛpravandhúrā́bhyām
सृप्रवन्धुराभ्यः
sṛpravandhúrā́bhyaḥ
Genitiveसृप्रवन्धुरायाः
sṛpravandhúrā́yāḥ
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुराणाम्
sṛpravandhúrā́ṇām
Locativeसृप्रवन्धुरायाम्
sṛpravandhúrā́yām
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुरासु
sṛpravandhúrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सृप्रवन्धुर (sṛpravandhúra)
SingularDualPlural
Nominativeसृप्रवन्धुरम्
sṛpravandhúram
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराणि / सृप्रवन्धुरा¹
sṛpravandhúrāṇi / sṛpravandhúrā¹
Vocativeसृप्रवन्धुर
sṛ́pravandhura
सृप्रवन्धुरे
sṛ́pravandhure
सृप्रवन्धुराणि / सृप्रवन्धुरा¹
sṛ́pravandhurāṇi / sṛ́pravandhurā¹
Accusativeसृप्रवन्धुरम्
sṛpravandhúram
सृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुराणि / सृप्रवन्धुरा¹
sṛpravandhúrāṇi / sṛpravandhúrā¹
Instrumentalसृप्रवन्धुरेण
sṛpravandhúreṇa
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरैः / सृप्रवन्धुरेभिः¹
sṛpravandhúraiḥ / sṛpravandhúrebhiḥ¹
Dativeसृप्रवन्धुराय
sṛpravandhúrāya
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Ablativeसृप्रवन्धुरात्
sṛpravandhúrāt
सृप्रवन्धुराभ्याम्
sṛpravandhúrābhyām
सृप्रवन्धुरेभ्यः
sṛpravandhúrebhyaḥ
Genitiveसृप्रवन्धुरस्य
sṛpravandhúrasya
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुराणाम्
sṛpravandhúrāṇām
Locativeसृप्रवन्धुरे
sṛpravandhúre
सृप्रवन्धुरयोः
sṛpravandhúrayoḥ
सृप्रवन्धुरेषु
sṛpravandhúreṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), सृप्रवन्धुर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1245.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 21:42:32