请输入您要查询的单词:

 

单词 सूर्यनमस्कार
释义

सूर्यनमस्कार

Sanskrit

Alternative scripts

Etymology

From सूर्य (sūrya, sun) + नमस्कार (namaskāra, salutation).

Pronunciation

  • (Vedic) IPA(key): /suːɾ.jɐ.nɐ.mɐs.kɑː.ɾɐ/
  • (Classical) IPA(key): /s̪uːɾ.jɐ.n̪ɐ.mɐs̪ˈkɑː.ɾɐ/

Noun

सूर्यनमस्कार (sūrya·namaskāra) m

  1. adoration of the sun
  2. Sun Salutation, a series of yogic āsanas

Declension

Masculine a-stem declension of सूर्यनमस्कार (sūryanamaskāra)
SingularDualPlural
Nominativeसूर्यनमस्कारः
sūryanamaskāraḥ
सूर्यनमस्कारौ
sūryanamaskārau
सूर्यनमस्काराः / सूर्यनमस्कारासः¹
sūryanamaskārāḥ / sūryanamaskārāsaḥ¹
Vocativeसूर्यनमस्कार
sūryanamaskāra
सूर्यनमस्कारौ
sūryanamaskārau
सूर्यनमस्काराः / सूर्यनमस्कारासः¹
sūryanamaskārāḥ / sūryanamaskārāsaḥ¹
Accusativeसूर्यनमस्कारम्
sūryanamaskāram
सूर्यनमस्कारौ
sūryanamaskārau
सूर्यनमस्कारान्
sūryanamaskārān
Instrumentalसूर्यनमस्कारेण
sūryanamaskāreṇa
सूर्यनमस्काराभ्याम्
sūryanamaskārābhyām
सूर्यनमस्कारैः / सूर्यनमस्कारेभिः¹
sūryanamaskāraiḥ / sūryanamaskārebhiḥ¹
Dativeसूर्यनमस्काराय
sūryanamaskārāya
सूर्यनमस्काराभ्याम्
sūryanamaskārābhyām
सूर्यनमस्कारेभ्यः
sūryanamaskārebhyaḥ
Ablativeसूर्यनमस्कारात्
sūryanamaskārāt
सूर्यनमस्काराभ्याम्
sūryanamaskārābhyām
सूर्यनमस्कारेभ्यः
sūryanamaskārebhyaḥ
Genitiveसूर्यनमस्कारस्य
sūryanamaskārasya
सूर्यनमस्कारयोः
sūryanamaskārayoḥ
सूर्यनमस्काराणाम्
sūryanamaskārāṇām
Locativeसूर्यनमस्कारे
sūryanamaskāre
सूर्यनमस्कारयोः
sūryanamaskārayoḥ
सूर्यनमस्कारेषु
sūryanamaskāreṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), सूर्यनमस्कार”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1243.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 16:05:01