请输入您要查询的单词:

 

单词 सूर्यकान्ति
释义

सूर्यकान्ति

Hindi

Pronunciation

  • IPA(key): /suːɾ.jə.kɑːn.t̪iː/, [s̪uːɾ.jə.kä̃ːn̪.t̪iː]

Noun

सूर्यकान्ति (sūryakānti) f

  1. Alternative form of सूर्यकांति (sūryakānti)

Sanskrit

Alternative scripts

Etymology

From सूर्य (sū́rya, Sun) + कान्ति (kānti, lustre).

Pronunciation

  • (Vedic) IPA(key): /s̪úːɾ.jɐ.kɑːn̪.t̪i/
  • (Classical) IPA(key): /s̪uːɾ.jɐˈkɑːn̪.t̪i/

Noun

सूर्यकान्ति (sū́ryakānti) f

  1. sunlight, sunshine
  2. the flower of sesame

Declension

Feminine i-stem declension of सूर्यकान्ति (sū́ryakānti)
SingularDualPlural
Nominativeसूर्यकान्तिः
sū́ryakāntiḥ
सूर्यकान्ती
sū́ryakāntī
सूर्यकान्तयः
sū́ryakāntayaḥ
Vocativeसूर्यकान्ते
sū́ryakānte
सूर्यकान्ती
sū́ryakāntī
सूर्यकान्तयः
sū́ryakāntayaḥ
Accusativeसूर्यकान्तिम्
sū́ryakāntim
सूर्यकान्ती
sū́ryakāntī
सूर्यकान्तीः
sū́ryakāntīḥ
Instrumentalसूर्यकान्त्या
sū́ryakāntyā
सूर्यकान्तिभ्याम्
sū́ryakāntibhyām
सूर्यकान्तिभिः
sū́ryakāntibhiḥ
Dativeसूर्यकान्तये / सूर्यकान्त्ये¹ / सूर्यकान्त्यै²
sū́ryakāntaye / sū́ryakāntye¹ / sū́ryakāntyai²
सूर्यकान्तिभ्याम्
sū́ryakāntibhyām
सूर्यकान्तिभ्यः
sū́ryakāntibhyaḥ
Ablativeसूर्यकान्तेः / सूर्यकान्त्याः²
sū́ryakānteḥ / sū́ryakāntyāḥ²
सूर्यकान्तिभ्याम्
sū́ryakāntibhyām
सूर्यकान्तिभ्यः
sū́ryakāntibhyaḥ
Genitiveसूर्यकान्तेः / सूर्यकान्त्याः²
sū́ryakānteḥ / sū́ryakāntyāḥ²
सूर्यकान्त्योः
sū́ryakāntyoḥ
सूर्यकान्तीनाम्
sū́ryakāntīnām
Locativeसूर्यकान्तौ / सूर्यकान्त्याम्²
sū́ryakāntau / sū́ryakāntyām²
सूर्यकान्त्योः
sū́ryakāntyoḥ
सूर्यकान्तिषु
sū́ryakāntiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Hindi: सूर्यकांति (sūryakānti) (learned)

References

  • Monier Williams (1899) , सूर्यकान्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1243.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 13:22:06