请输入您要查询的单词:

 

单词 सूक्ष्म
释义

सूक्ष्म

See also: सक्षम

Sanskrit

Alternative forms

  • सूक्ष्मा (sūkṣmā), सूक्ष्मम् (sūkṣmam)

Etymology

Per Vasmer, probably connected with सूचि (sūci). This etymology is incomplete. You can help Wiktionary by elaborating on the origins of this term.

Pronunciation

  • (Vedic) IPA(key): /s̪uːkʂ.mɐ́/
  • (Classical) IPA(key): /ˈs̪uːkʂ.mɐ/

Adjective

सूक्ष्म (sūkṣma)

  1. acute, subtle, keen (understanding or mental operation)
  2. nice, exact, precise
  3. subtle, atomic, intangible

Inflection

Masculine a-stem declension of सूक्ष्म
Nom. sg.सूक्ष्मः (sūkṣmaḥ)
Gen. sg.सूक्ष्मस्य (sūkṣmasya)
SingularDualPlural
Nominativeसूक्ष्मः (sūkṣmaḥ)सूक्ष्मौ (sūkṣmau)सूक्ष्माः (sūkṣmāḥ)
Vocativeसूक्ष्म (sūkṣma)सूक्ष्मौ (sūkṣmau)सूक्ष्माः (sūkṣmāḥ)
Accusativeसूक्ष्मम् (sūkṣmam)सूक्ष्मौ (sūkṣmau)सूक्ष्मान् (sūkṣmān)
Instrumentalसूक्ष्मेन (sūkṣmena)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्मैः (sūkṣmaiḥ)
Dativeसूक्ष्माय (sūkṣmāya)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्मेभ्यः (sūkṣmebhyaḥ)
Ablativeसूक्ष्मात् (sūkṣmāt)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्मेभ्यः (sūkṣmebhyaḥ)
Genitiveसूक्ष्मस्य (sūkṣmasya)सूक्ष्मयोः (sūkṣmayoḥ)सूक्ष्मानाम् (sūkṣmānām)
Locativeसूक्ष्मे (sūkṣme)सूक्ष्मयोः (sūkṣmayoḥ)सूक्ष्मेषु (sūkṣmeṣu)
Feminine ā-stem declension of सूक्ष्म
Nom. sg.सूक्ष्मा (sūkṣmā)
Gen. sg.सूक्ष्मायाः (sūkṣmāyāḥ)
SingularDualPlural
Nominativeसूक्ष्मा (sūkṣmā)सूक्ष्मे (sūkṣme)सूक्ष्माः (sūkṣmāḥ)
Vocativeसूक्ष्मे (sūkṣme)सूक्ष्मे (sūkṣme)सूक्ष्माः (sūkṣmāḥ)
Accusativeसूक्ष्माम् (sūkṣmām)सूक्ष्मे (sūkṣme)सूक्ष्माः (sūkṣmāḥ)
Instrumentalसूक्ष्मया (sūkṣmayā)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्माभिः (sūkṣmābhiḥ)
Dativeसूक्ष्मायै (sūkṣmāyai)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्माभ्यः (sūkṣmābhyaḥ)
Ablativeसूक्ष्मायाः (sūkṣmāyāḥ)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्माभ्यः (sūkṣmābhyaḥ)
Genitiveसूक्ष्मायाः (sūkṣmāyāḥ)सूक्ष्मयोः (sūkṣmayoḥ)सूक्ष्मानाम् (sūkṣmānām)
Locativeसूक्ष्मायाम् (sūkṣmāyām)सूक्ष्मयोः (sūkṣmayoḥ)सूक्ष्मासु (sūkṣmāsu)
Neuter a-stem declension of सूक्ष्म
Nom. sg.सूक्ष्मम् (sūkṣmam)
Gen. sg.सूक्ष्मस्य (sūkṣmasya)
SingularDualPlural
Nominativeसूक्ष्मम् (sūkṣmam)सूक्ष्मे (sūkṣme)सूक्ष्मानि (sūkṣmāni)
Vocativeसूक्ष्म (sūkṣma)सूक्ष्मे (sūkṣme)सूक्ष्मानि (sūkṣmāni)
Accusativeसूक्ष्मम् (sūkṣmam)सूक्ष्मे (sūkṣme)सूक्ष्मानि (sūkṣmāni)
Instrumentalसूक्ष्मेन (sūkṣmena)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्मैः (sūkṣmaiḥ)
Dativeसूक्ष्माय (sūkṣmāya)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्मेभ्यः (sūkṣmebhyaḥ)
Ablativeसूक्ष्मात् (sūkṣmāt)सूक्ष्माभ्याम् (sūkṣmābhyām)सूक्ष्मेभ्यः (sūkṣmebhyaḥ)
Genitiveसूक्ष्मस्य (sūkṣmasya)सूक्ष्मयोः (sūkṣmayoḥ)सूक्ष्मानाम् (sūkṣmānām)
Locativeसूक्ष्मे (sūkṣme)सूक्ष्मयोः (sūkṣmayoḥ)सूक्ष्मेषु (sūkṣmeṣu)

Derived terms

  • सूक्ष्मैला (sūkṣmailā, small cardamoms)
  • सूक्ष्मतम (sūkṣmatama, very feeble, scarcely audible, very subtle or minute)
  • सूक्ष्मतण्डुला (sūkṣmataṇḍulā), सूक्ष्मतण्डुल (sūkṣmataṇḍula, 'having small seeds', long pepper, Andropogon muricatus)
  • सूक्ष्मदला (sūkṣmadalā, mustard, Alhagi maurorum)
  • सूक्ष्मपिप्पली (sūkṣmapippalī, wild pepper)
  • सूक्ष्मदर्शिन् (sūkṣmadarśin, keen of sight)

Descendants

  • Hindi: सूक्ष्म (sūkṣma)

References

  • Monier Williams (1899), सूक्ष्म”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1240.
  • Turner, Ralph Lilley (1969–1985), sūkṣma (780)”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 4:36:32