请输入您要查询的单词:

 

单词 सुश्चन्द्र
释义

सुश्चन्द्र

Sanskrit

Etymology

From सु- (su-) + श्चन्द्र (ścandra).

Pronunciation

  • (Vedic) IPA(key): /s̪uɕ.t͡ɕɐn̪.d̪ɽɐ́/
  • (Classical) IPA(key): /s̪uɕˈt͡ɕɐn̪.d̪ɽɐ/

Adjective

सुश्चन्द्र (suścandrá)

  1. glittering beautifully
    ánūnamagním purudʰā́ suścandráṃ devásya mármr̥jataścā́ru cákṣuḥ

Inflection

Masculine a-stem declension of सुश्चन्द्र (suścandrá)
SingularDualPlural
Nominativeसुश्चन्द्रः
suścandráḥ
सुश्चन्द्रौ
suścandraú
सुश्चन्द्राः / सुश्चन्द्रासः¹
suścandrā́ḥ / suścandrā́saḥ¹
Vocativeसुश्चन्द्र
súścandra
सुश्चन्द्रौ
súścandrau
सुश्चन्द्राः / सुश्चन्द्रासः¹
súścandrāḥ / súścandrāsaḥ¹
Accusativeसुश्चन्द्रम्
suścandrám
सुश्चन्द्रौ
suścandraú
सुश्चन्द्रान्
suścandrā́n
Instrumentalसुश्चन्द्रेण
suścandréṇa
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रैः / सुश्चन्द्रेभिः¹
suścandraíḥ / suścandrébhiḥ¹
Dativeसुश्चन्द्राय
suścandrā́ya
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Ablativeसुश्चन्द्रात्
suścandrā́t
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Genitiveसुश्चन्द्रस्य
suścandrásya
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्राणाम्
suścandrā́ṇām
Locativeसुश्चन्द्रे
suścandré
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्रेषु
suścandréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुश्चन्द्रा (suścandrā́)
SingularDualPlural
Nominativeसुश्चन्द्रा
suścandrā́
सुश्चन्द्रे
suścandré
सुश्चन्द्राः
suścandrā́ḥ
Vocativeसुश्चन्द्रे
súścandre
सुश्चन्द्रे
súścandre
सुश्चन्द्राः
súścandrāḥ
Accusativeसुश्चन्द्राम्
suścandrā́m
सुश्चन्द्रे
suścandré
सुश्चन्द्राः
suścandrā́ḥ
Instrumentalसुश्चन्द्रया / सुश्चन्द्रा¹
suścandráyā / suścandrā́¹
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्राभिः
suścandrā́bhiḥ
Dativeसुश्चन्द्रायै
suścandrā́yai
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्राभ्यः
suścandrā́bhyaḥ
Ablativeसुश्चन्द्रायाः
suścandrā́yāḥ
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्राभ्यः
suścandrā́bhyaḥ
Genitiveसुश्चन्द्रायाः
suścandrā́yāḥ
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्राणाम्
suścandrā́ṇām
Locativeसुश्चन्द्रायाम्
suścandrā́yām
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्रासु
suścandrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of सुश्चन्द्र (suścandrá)
SingularDualPlural
Nominativeसुश्चन्द्रम्
suścandrám
सुश्चन्द्रे
suścandré
सुश्चन्द्राणि / सुश्चन्द्रा¹
suścandrā́ṇi / suścandrā́¹
Vocativeसुश्चन्द्र
súścandra
सुश्चन्द्रे
súścandre
सुश्चन्द्राणि / सुश्चन्द्रा¹
súścandrāṇi / súścandrā¹
Accusativeसुश्चन्द्रम्
suścandrám
सुश्चन्द्रे
suścandré
सुश्चन्द्राणि / सुश्चन्द्रा¹
suścandrā́ṇi / suścandrā́¹
Instrumentalसुश्चन्द्रेण
suścandréṇa
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रैः / सुश्चन्द्रेभिः¹
suścandraíḥ / suścandrébhiḥ¹
Dativeसुश्चन्द्राय
suścandrā́ya
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Ablativeसुश्चन्द्रात्
suścandrā́t
सुश्चन्द्राभ्याम्
suścandrā́bhyām
सुश्चन्द्रेभ्यः
suścandrébhyaḥ
Genitiveसुश्चन्द्रस्य
suścandrásya
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्राणाम्
suścandrā́ṇām
Locativeसुश्चन्द्रे
suścandré
सुश्चन्द्रयोः
suścandráyoḥ
सुश्चन्द्रेषु
suścandréṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/20 19:44:49