请输入您要查询的单词:

 

单词 सुरम्य
释义

सुरम्य

Hindi

Etymology

Learned borrowing from Sanskrit सुरम्य (suramya). Synchronically analysable as सु- (su-) + रम्य (ramya).

Pronunciation

  • (Delhi Hindi) IPA(key): /sʊ.ɾəm.jᵊ/, [s̪ʊ.ɾə̃m.jᵊ]

Adjective

सुरम्य (suramya) (indeclinable)

  1. very pleasing, delightful, beautiful

Proper noun

सुरम्य (suramya) m

  1. a male given name, Suramya, from Sanskrit

Declension

Further reading

  • Dāsa, Śyāmasundara (1965–1975), सुरम्य”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, page 5210

Sanskrit

Alternative scripts

Etymology

From सु- (su-) + रम् (ram) + -य (-ya).

Pronunciation

  • (Vedic) IPA(key): /su.ɾɐm.jɐ/, [su.ɾɐj̃.jɐ]
  • (Classical) IPA(key): /s̪uˈɾɐm.jɐ/

Adjective

सुरम्य (suramya)

  1. very pleasing, delightful, beautiful

Declension

Masculine a-stem declension of सुरम्य (suramya)
SingularDualPlural
Nominativeसुरम्यः
suramyaḥ
सुरम्यौ
suramyau
सुरम्याः / सुरम्यासः¹
suramyāḥ / suramyāsaḥ¹
Vocativeसुरम्य
suramya
सुरम्यौ
suramyau
सुरम्याः / सुरम्यासः¹
suramyāḥ / suramyāsaḥ¹
Accusativeसुरम्यम्
suramyam
सुरम्यौ
suramyau
सुरम्यान्
suramyān
Instrumentalसुरम्येण
suramyeṇa
सुरम्याभ्याम्
suramyābhyām
सुरम्यैः / सुरम्येभिः¹
suramyaiḥ / suramyebhiḥ¹
Dativeसुरम्याय
suramyāya
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Ablativeसुरम्यात्
suramyāt
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Genitiveसुरम्यस्य
suramyasya
सुरम्ययोः
suramyayoḥ
सुरम्याणाम्
suramyāṇām
Locativeसुरम्ये
suramye
सुरम्ययोः
suramyayoḥ
सुरम्येषु
suramyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुरम्या (suramyā)
SingularDualPlural
Nominativeसुरम्या
suramyā
सुरम्ये
suramye
सुरम्याः
suramyāḥ
Vocativeसुरम्ये
suramye
सुरम्ये
suramye
सुरम्याः
suramyāḥ
Accusativeसुरम्याम्
suramyām
सुरम्ये
suramye
सुरम्याः
suramyāḥ
Instrumentalसुरम्यया / सुरम्या¹
suramyayā / suramyā¹
सुरम्याभ्याम्
suramyābhyām
सुरम्याभिः
suramyābhiḥ
Dativeसुरम्यायै
suramyāyai
सुरम्याभ्याम्
suramyābhyām
सुरम्याभ्यः
suramyābhyaḥ
Ablativeसुरम्यायाः
suramyāyāḥ
सुरम्याभ्याम्
suramyābhyām
सुरम्याभ्यः
suramyābhyaḥ
Genitiveसुरम्यायाः
suramyāyāḥ
सुरम्ययोः
suramyayoḥ
सुरम्याणाम्
suramyāṇām
Locativeसुरम्यायाम्
suramyāyām
सुरम्ययोः
suramyayoḥ
सुरम्यासु
suramyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सुरम्य (suramya)
SingularDualPlural
Nominativeसुरम्यम्
suramyam
सुरम्ये
suramye
सुरम्याणि / सुरम्या¹
suramyāṇi / suramyā¹
Vocativeसुरम्य
suramya
सुरम्ये
suramye
सुरम्याणि / सुरम्या¹
suramyāṇi / suramyā¹
Accusativeसुरम्यम्
suramyam
सुरम्ये
suramye
सुरम्याणि / सुरम्या¹
suramyāṇi / suramyā¹
Instrumentalसुरम्येण
suramyeṇa
सुरम्याभ्याम्
suramyābhyām
सुरम्यैः / सुरम्येभिः¹
suramyaiḥ / suramyebhiḥ¹
Dativeसुरम्याय
suramyāya
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Ablativeसुरम्यात्
suramyāt
सुरम्याभ्याम्
suramyābhyām
सुरम्येभ्यः
suramyebhyaḥ
Genitiveसुरम्यस्य
suramyasya
सुरम्ययोः
suramyayoḥ
सुरम्याणाम्
suramyāṇām
Locativeसुरम्ये
suramye
सुरम्ययोः
suramyayoḥ
सुरम्येषु
suramyeṣu
Notes
  • ¹Vedic

Further reading

  • Arthur Anthony Macdonell (1893), सुरम्य”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 354
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 20:57:16