请输入您要查询的单词:

 

单词 सुभद्र
释义

सुभद्र

Sanskrit

Etymology

From Proto-Indo-Iranian *Hsúbʰadras, from *bʰadrás (fortunate, auspicious, blessed). Cognate with Avestan 𐬵𐬎𐬠𐬀𐬜𐬭𐬀 (hubaδra). See भद्र (bhadra) for more.

Pronunciation

  • (Vedic) IPA(key): /s̪ú.bʱɐd̪.ɾɐ/
  • (Classical) IPA(key): /s̪uˈbʱɐd̪.ɾɐ/

Adjective

सुभद्र (súbhadra)

  1. very auspicious or fortunate; very glorious or splendid
    • c. 1700 BCE – 1200 BCE, Ṛgveda
    • c. 400 BCE, Mahābhārata

Declension

Masculine a-stem declension of सुभद्र (súbhadra)
SingularDualPlural
Nominativeसुभद्रः
súbhadraḥ
सुभद्रौ
súbhadrau
सुभद्राः / सुभद्रासः¹
súbhadrāḥ / súbhadrāsaḥ¹
Vocativeसुभद्र
súbhadra
सुभद्रौ
súbhadrau
सुभद्राः / सुभद्रासः¹
súbhadrāḥ / súbhadrāsaḥ¹
Accusativeसुभद्रम्
súbhadram
सुभद्रौ
súbhadrau
सुभद्रान्
súbhadrān
Instrumentalसुभद्रेण
súbhadreṇa
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रैः / सुभद्रेभिः¹
súbhadraiḥ / súbhadrebhiḥ¹
Dativeसुभद्राय
súbhadrāya
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Ablativeसुभद्रात्
súbhadrāt
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Genitiveसुभद्रस्य
súbhadrasya
सुभद्रयोः
súbhadrayoḥ
सुभद्राणाम्
súbhadrāṇām
Locativeसुभद्रे
súbhadre
सुभद्रयोः
súbhadrayoḥ
सुभद्रेषु
súbhadreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सुभद्रा (súbhadrā)
SingularDualPlural
Nominativeसुभद्रा
súbhadrā
सुभद्रे
súbhadre
सुभद्राः
súbhadrāḥ
Vocativeसुभद्रे
súbhadre
सुभद्रे
súbhadre
सुभद्राः
súbhadrāḥ
Accusativeसुभद्राम्
súbhadrām
सुभद्रे
súbhadre
सुभद्राः
súbhadrāḥ
Instrumentalसुभद्रया / सुभद्रा¹
súbhadrayā / súbhadrā¹
सुभद्राभ्याम्
súbhadrābhyām
सुभद्राभिः
súbhadrābhiḥ
Dativeसुभद्रायै
súbhadrāyai
सुभद्राभ्याम्
súbhadrābhyām
सुभद्राभ्यः
súbhadrābhyaḥ
Ablativeसुभद्रायाः
súbhadrāyāḥ
सुभद्राभ्याम्
súbhadrābhyām
सुभद्राभ्यः
súbhadrābhyaḥ
Genitiveसुभद्रायाः
súbhadrāyāḥ
सुभद्रयोः
súbhadrayoḥ
सुभद्राणाम्
súbhadrāṇām
Locativeसुभद्रायाम्
súbhadrāyām
सुभद्रयोः
súbhadrayoḥ
सुभद्रासु
súbhadrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सुभद्र (súbhadra)
SingularDualPlural
Nominativeसुभद्रम्
súbhadram
सुभद्रे
súbhadre
सुभद्राणि / सुभद्रा¹
súbhadrāṇi / súbhadrā¹
Vocativeसुभद्र
súbhadra
सुभद्रे
súbhadre
सुभद्राणि / सुभद्रा¹
súbhadrāṇi / súbhadrā¹
Accusativeसुभद्रम्
súbhadram
सुभद्रे
súbhadre
सुभद्राणि / सुभद्रा¹
súbhadrāṇi / súbhadrā¹
Instrumentalसुभद्रेण
súbhadreṇa
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रैः / सुभद्रेभिः¹
súbhadraiḥ / súbhadrebhiḥ¹
Dativeसुभद्राय
súbhadrāya
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Ablativeसुभद्रात्
súbhadrāt
सुभद्राभ्याम्
súbhadrābhyām
सुभद्रेभ्यः
súbhadrebhyaḥ
Genitiveसुभद्रस्य
súbhadrasya
सुभद्रयोः
súbhadrayoḥ
सुभद्राणाम्
súbhadrāṇām
Locativeसुभद्रे
súbhadre
सुभद्रयोः
súbhadrayoḥ
सुभद्रेषु
súbhadreṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 21:44:28