请输入您要查询的单词:

 

单词 सुन्दर
释义

सुन्दर

Hindi

Pronunciation

  • IPA(key): /sʊn.d̪əɾ/

Adjective

सुन्दर (sundar)

  1. Alternative form of सुंदर (sundar)

Nepali

Adjective

सुन्दर (sundara), pronounced सुन्दर् (sundar)

  1. beautiful, attractive

Sanskrit

Etymology

From earlier *sūnara-, from सूनर (sū-nára, glad, joyous; delightful), with non-etymological medial -d-.

Pronunciation

  • (Vedic) IPA(key): /s̪un̪.d̪ɐ.ɽɐ/
  • (Classical) IPA(key): /ˈs̪un̪.d̪ɐ.ɽɐ/

Adjective

सुन्दर (sundara)

  1. beautiful, handsome, lovely, charming, agreeable (MBh., Kāv. etc.)
    • Mahābhārata, Book IV, 14.30:
      ahaṃ ca te, sundari, dāsavat sthitaḥ
      sadā bhaviṣye vaśa|go, var’|ānane.
      I, too, stand before you as a slave and I will always be obedient, bewitching, lovely-faced lady.
  2. noble (Subh.)

Declension

Masculine a-stem declension of सुन्दर
Nom. sg.सुन्दरः (sundaraḥ)
Gen. sg.सुन्दरस्य (sundarasya)
SingularDualPlural
Nominativeसुन्दरः (sundaraḥ)सुन्दरौ (sundarau)सुन्दराः (sundarāḥ)
Vocativeसुन्दर (sundara)सुन्दरौ (sundarau)सुन्दराः (sundarāḥ)
Accusativeसुन्दरम् (sundaram)सुन्दरौ (sundarau)सुन्दरान् (sundarān)
Instrumentalसुन्दरेण (sundareṇa)सुन्दराभ्याम् (sundarābhyām)सुन्दरैः (sundaraiḥ)
Dativeसुन्दराय (sundarāya)सुन्दराभ्याम् (sundarābhyām)सुन्दरेभ्यः (sundarebhyaḥ)
Ablativeसुन्दरात् (sundarāt)सुन्दराभ्याम् (sundarābhyām)सुन्दरेभ्यः (sundarebhyaḥ)
Genitiveसुन्दरस्य (sundarasya)सुन्दरयोः (sundarayoḥ)सुन्दराणाम् (sundarāṇām)
Locativeसुन्दरे (sundare)सुन्दरयोः (sundarayoḥ)सुन्दरेषु (sundareṣu)
Feminine ī-stem declension of सुन्दर
Nom. sg.सुन्दरी (sundarī)
Gen. sg.सुन्दर्याः (sundaryāḥ)
SingularDualPlural
Nominativeसुन्दरी (sundarī)सुन्दर्यौ (sundaryau)सुन्दर्यः (sundaryaḥ)
Vocativeसुन्दरि (sundari)सुन्दर्यौ (sundaryau)सुन्दर्यः (sundaryaḥ)
Accusativeसुन्दरीम् (sundarīm)सुन्दर्यौ (sundaryau)सुन्दरीः (sundarīḥ)
Instrumentalसुन्दर्या (sundaryā)सुन्दरीभ्याम् (sundarībhyām)सुन्दरीभिः (sundarībhiḥ)
Dativeसुन्दर्यै (sundaryai)सुन्दरीभ्याम् (sundarībhyām)सुन्दरीभ्यः (sundarībhyaḥ)
Ablativeसुन्दर्याः (sundaryāḥ)सुन्दरीभ्याम् (sundarībhyām)सुन्दरीभ्यः (sundarībhyaḥ)
Genitiveसुन्दर्याः (sundaryāḥ)सुन्दर्योः (sundaryoḥ)सुन्दरीणाम् (sundarīṇām)
Locativeसुन्दर्याम् (sundaryām)सुन्दर्योः (sundaryoḥ)सुन्दरीषु (sundarīṣu)
Neuter a-stem declension of सुन्दर
Nom. sg.सुन्दरम् (sundaram)
Gen. sg.सुन्दरस्य (sundarasya)
SingularDualPlural
Nominativeसुन्दरम् (sundaram)सुन्दरे (sundare)सुन्दराणि (sundarāṇi)
Vocativeसुन्दर (sundara)सुन्दरे (sundare)सुन्दराणि (sundarāṇi)
Accusativeसुन्दरम् (sundaram)सुन्दरे (sundare)सुन्दराणि (sundarāṇi)
Instrumentalसुन्दरेण (sundareṇa)सुन्दराभ्याम् (sundarābhyām)सुन्दरैः (sundaraiḥ)
Dativeसुन्दराय (sundarāya)सुन्दराभ्याम् (sundarābhyām)सुन्दरेभ्यः (sundarebhyaḥ)
Ablativeसुन्दरात् (sundarāt)सुन्दराभ्याम् (sundarābhyām)सुन्दरेभ्यः (sundarebhyaḥ)
Genitiveसुन्दरस्य (sundarasya)सुन्दरयोः (sundarayoḥ)सुन्दराणाम् (sundarāṇām)
Locativeसुन्दरे (sundare)सुन्दरयोः (sundarayoḥ)सुन्दरेषु (sundareṣu)
  • सौन्दर्य (saundarya, beauty)

Noun

सुन्दर (sundara) m|tr=sundara

  1. Clerodendrum phlomidis (L.)
  2. a palace of a particular form (L.)
  3. name of कामदेव (kāma-deva) (L.)
  4. name of a serpent-demon (Buddh.)
  5. name of a son of प्रविलसेन (Pravilasena)
  6. name of various authors (also with आचार्य (ācārya), कवि (kavi), भट्ट (bhaṭṭa) etc.)

Declension

Masculine a-stem declension of सुन्दर
Nom. sg.सुन्दरः (sundaraḥ)
Gen. sg.सुन्दरस्य (sundarasya)
SingularDualPlural
Nominativeसुन्दरः (sundaraḥ)सुन्दरौ (sundarau)सुन्दराः (sundarāḥ)
Vocativeसुन्दर (sundara)सुन्दरौ (sundarau)सुन्दराः (sundarāḥ)
Accusativeसुन्दरम् (sundaram)सुन्दरौ (sundarau)सुन्दरान् (sundarān)
Instrumentalसुन्दरेन (sundarena)सुन्दराभ्याम् (sundarābhyām)सुन्दरैः (sundaraiḥ)
Dativeसुन्दराय (sundarāya)सुन्दराभ्याम् (sundarābhyām)सुन्दरेभ्यः (sundarebhyaḥ)
Ablativeसुन्दरात् (sundarāt)सुन्दराभ्याम् (sundarābhyām)सुन्दरेभ्यः (sundarebhyaḥ)
Genitiveसुन्दरस्य (sundarasya)सुन्दरयोः (sundarayoḥ)सुन्दरानाम् (sundarānām)
Locativeसुन्दरे (sundare)सुन्दरयोः (sundarayoḥ)सुन्दरेषु (sundareṣu)

References

  • Monier Williams (1899), सुन्दर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1227.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 740
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan] (in German), volume III, Heidelberg: Carl Winter Universitätsverlag, page 516
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 1:44:02