请输入您要查询的单词:

 

单词 साळ्हृ
释义

साळ्हृ

Sanskrit

Alternative forms

  • साढृ (sā́ḍhṛ)

Etymology

From Proto-Indo-Aryan *sáẓḍʰā, from Proto-Indo-Iranian *sáždʰā, from Proto-Indo-European *séǵʰ-tōr (conqueror), from *seǵʰ- (to overcome, to conquer). Cognate with Ancient Greek Ἕκτωρ (Héktōr).

Pronunciation

  • (Vedic) IPA(key): /s̪ɑ́ːɭ̆.ɦr̩/
  • (Classical) IPA(key): /ˈs̪ɑːɭ̆.ɦr̩/

Noun

साळ्हृ (sā́ḷhṛ) m

  1. Alternative form of साढृ (sā́ḍhṛ)

Declension

Masculine ṛ-stem declension of साᳵहृ (sā́xhṛ)
SingularDualPlural
Nominativeसाᳵहा
sā́xhā
साᳵहरौ / साᳵहरा¹
sā́xharau / sā́xharā¹
साᳵहरः
sā́xharaḥ
Vocativeसाᳵहः
sā́xhaḥ
साᳵहरौ / साᳵहरा¹
sā́xharau / sā́xharā¹
साᳵहरः
sā́xharaḥ
Accusativeसाᳵहरम्
sā́xharam
साᳵहरौ / साᳵहरा¹
sā́xharau / sā́xharā¹
साᳵहॄन्
sā́xhṝn
Instrumentalसाᳵह्रा
sā́xhrā
साᳵहृभ्याम्
sā́xhṛbhyām
साᳵहृभिः
sā́xhṛbhiḥ
Dativeसाᳵह्रे
sā́xhre
साᳵहृभ्याम्
sā́xhṛbhyām
साᳵहृभ्यः
sā́xhṛbhyaḥ
Ablativeसाᳵहुः
sā́xhuḥ
साᳵहृभ्याम्
sā́xhṛbhyām
साᳵहृभ्यः
sā́xhṛbhyaḥ
Genitiveसाᳵहुः
sā́xhuḥ
साᳵह्रोः
sā́xhroḥ
साᳵहॄणाम्
sā́xhṝṇām
Locativeसाᳵहरि
sā́xhari
साᳵह्रोः
sā́xhroḥ
साᳵहृषु
sā́xhṛṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 15:08:02