请输入您要查询的单词:

 

单词 सार्ध
释义

सार्ध

Sanskrit

Etymology

From स- (sa-, together with; plus) + अर्ध (ardha, half).

Pronunciation

  • (Classical) IPA(key): /ˈs̪ɑːɾ.d̪ʱɐ/

Adjective

सार्ध (sārdha)

  1. joined with one half; plus one half; increased by half
    द्वेशतेसार्धेdveśatesārdhetwo hundred and fifty; lit. "two hundreds plus a half (hundred)"

Declension

Masculine a-stem declension of सार्ध (sārdha)
SingularDualPlural
Nominativeसार्धः
sārdhaḥ
सार्धौ
sārdhau
सार्धाः / सार्धासः¹
sārdhāḥ / sārdhāsaḥ¹
Vocativeसार्ध
sārdha
सार्धौ
sārdhau
सार्धाः / सार्धासः¹
sārdhāḥ / sārdhāsaḥ¹
Accusativeसार्धम्
sārdham
सार्धौ
sārdhau
सार्धान्
sārdhān
Instrumentalसार्धेन
sārdhena
सार्धाभ्याम्
sārdhābhyām
सार्धैः / सार्धेभिः¹
sārdhaiḥ / sārdhebhiḥ¹
Dativeसार्धाय
sārdhāya
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Ablativeसार्धात्
sārdhāt
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Genitiveसार्धस्य
sārdhasya
सार्धयोः
sārdhayoḥ
सार्धानाम्
sārdhānām
Locativeसार्धे
sārdhe
सार्धयोः
sārdhayoḥ
सार्धेषु
sārdheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सार्धा (sārdhā)
SingularDualPlural
Nominativeसार्धा
sārdhā
सार्धे
sārdhe
सार्धाः
sārdhāḥ
Vocativeसार्धे
sārdhe
सार्धे
sārdhe
सार्धाः
sārdhāḥ
Accusativeसार्धाम्
sārdhām
सार्धे
sārdhe
सार्धाः
sārdhāḥ
Instrumentalसार्धया / सार्धा¹
sārdhayā / sārdhā¹
सार्धाभ्याम्
sārdhābhyām
सार्धाभिः
sārdhābhiḥ
Dativeसार्धायै
sārdhāyai
सार्धाभ्याम्
sārdhābhyām
सार्धाभ्यः
sārdhābhyaḥ
Ablativeसार्धायाः
sārdhāyāḥ
सार्धाभ्याम्
sārdhābhyām
सार्धाभ्यः
sārdhābhyaḥ
Genitiveसार्धायाः
sārdhāyāḥ
सार्धयोः
sārdhayoḥ
सार्धानाम्
sārdhānām
Locativeसार्धायाम्
sārdhāyām
सार्धयोः
sārdhayoḥ
सार्धासु
sārdhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सार्ध (sārdha)
SingularDualPlural
Nominativeसार्धम्
sārdham
सार्धे
sārdhe
सार्धानि / सार्धा¹
sārdhāni / sārdhā¹
Vocativeसार्ध
sārdha
सार्धे
sārdhe
सार्धानि / सार्धा¹
sārdhāni / sārdhā¹
Accusativeसार्धम्
sārdham
सार्धे
sārdhe
सार्धानि / सार्धा¹
sārdhāni / sārdhā¹
Instrumentalसार्धेन
sārdhena
सार्धाभ्याम्
sārdhābhyām
सार्धैः / सार्धेभिः¹
sārdhaiḥ / sārdhebhiḥ¹
Dativeसार्धाय
sārdhāya
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Ablativeसार्धात्
sārdhāt
सार्धाभ्याम्
sārdhābhyām
सार्धेभ्यः
sārdhebhyaḥ
Genitiveसार्धस्य
sārdhasya
सार्धयोः
sārdhayoḥ
सार्धानाम्
sārdhānām
Locativeसार्धे
sārdhe
सार्धयोः
sārdhayoḥ
सार्धेषु
sārdheṣu
Notes
  • ¹Vedic

Derived terms

  • सार्धम् (sārdham, jointly; together; along with, adverb), from the neuter accusative.

References

  • Apte, Vaman Shivram (1890), सार्ध”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Monier Williams (1899), सार्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1210/1.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/11 23:50:49