请输入您要查询的单词:

 

单词 सामान्य
释义

सामान्य

Hindi

Etymology

Borrowed from Sanskrit सामान्य (sāmānya).

Adjective

सामान्य (sāmānya) (indeclinable)

  1. common, general
    सामान्य ज्ञानsāmāny gyāncommon knowledge
  2. ordinary, average
    वे सामान्य लोग नहीं हैं, मुझको बहुत अजीब लगते हैं।
    ve sāmāny log nahī̃ ha͠i, mujhko bahut ajīb lagte ha͠i.
    They aren't ordinary people, they seem strange.
    सामान्य व्यक्तिsāmāny vyakticommon man

Nepali

Pronunciation

  • IPA(key): [sämänːe]
  • Phonetic Devanagari: सामान्ने

Adjective

सामान्य (sāmānya)

  1. ordinary, common

Sanskrit

Etymology

From समान (samāna, similar) + -य (-ya).

Pronunciation

  • (Vedic) IPA(key): /sɑː.mɑːn.jɐ/, [sɑː.mɑːj̃.jɐ]
  • (Classical) IPA(key): /s̪ɑːˈmɑːn̪.jɐ/

Adjective

सामान्य (sāmānya)

  1. common
  2. similar
  3. normal
  4. equal
  5. generic
  6. ordinary
  7. universal
  8. shared by others; not specific

Declension

Masculine a-stem declension of सामान्य (sāmānya)
SingularDualPlural
Nominativeसामान्यः
sāmānyaḥ
सामान्यौ
sāmānyau
सामान्याः / सामान्यासः¹
sāmānyāḥ / sāmānyāsaḥ¹
Vocativeसामान्य
sāmānya
सामान्यौ
sāmānyau
सामान्याः / सामान्यासः¹
sāmānyāḥ / sāmānyāsaḥ¹
Accusativeसामान्यम्
sāmānyam
सामान्यौ
sāmānyau
सामान्यान्
sāmānyān
Instrumentalसामान्येन
sāmānyena
सामान्याभ्याम्
sāmānyābhyām
सामान्यैः / सामान्येभिः¹
sāmānyaiḥ / sāmānyebhiḥ¹
Dativeसामान्याय
sāmānyāya
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Ablativeसामान्यात्
sāmānyāt
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Genitiveसामान्यस्य
sāmānyasya
सामान्ययोः
sāmānyayoḥ
सामान्यानाम्
sāmānyānām
Locativeसामान्ये
sāmānye
सामान्ययोः
sāmānyayoḥ
सामान्येषु
sāmānyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सामान्या (sāmānyā)
SingularDualPlural
Nominativeसामान्या
sāmānyā
सामान्ये
sāmānye
सामान्याः
sāmānyāḥ
Vocativeसामान्ये
sāmānye
सामान्ये
sāmānye
सामान्याः
sāmānyāḥ
Accusativeसामान्याम्
sāmānyām
सामान्ये
sāmānye
सामान्याः
sāmānyāḥ
Instrumentalसामान्यया / सामान्या¹
sāmānyayā / sāmānyā¹
सामान्याभ्याम्
sāmānyābhyām
सामान्याभिः
sāmānyābhiḥ
Dativeसामान्यायै
sāmānyāyai
सामान्याभ्याम्
sāmānyābhyām
सामान्याभ्यः
sāmānyābhyaḥ
Ablativeसामान्यायाः
sāmānyāyāḥ
सामान्याभ्याम्
sāmānyābhyām
सामान्याभ्यः
sāmānyābhyaḥ
Genitiveसामान्यायाः
sāmānyāyāḥ
सामान्ययोः
sāmānyayoḥ
सामान्यानाम्
sāmānyānām
Locativeसामान्यायाम्
sāmānyāyām
सामान्ययोः
sāmānyayoḥ
सामान्यासु
sāmānyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सामान्य (sāmānya)
SingularDualPlural
Nominativeसामान्यम्
sāmānyam
सामान्ये
sāmānye
सामान्यानि / सामान्या¹
sāmānyāni / sāmānyā¹
Vocativeसामान्य
sāmānya
सामान्ये
sāmānye
सामान्यानि / सामान्या¹
sāmānyāni / sāmānyā¹
Accusativeसामान्यम्
sāmānyam
सामान्ये
sāmānye
सामान्यानि / सामान्या¹
sāmānyāni / sāmānyā¹
Instrumentalसामान्येन
sāmānyena
सामान्याभ्याम्
sāmānyābhyām
सामान्यैः / सामान्येभिः¹
sāmānyaiḥ / sāmānyebhiḥ¹
Dativeसामान्याय
sāmānyāya
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Ablativeसामान्यात्
sāmānyāt
सामान्याभ्याम्
sāmānyābhyām
सामान्येभ्यः
sāmānyebhyaḥ
Genitiveसामान्यस्य
sāmānyasya
सामान्ययोः
sāmānyayoḥ
सामान्यानाम्
sāmānyānām
Locativeसामान्ये
sāmānye
सामान्ययोः
sāmānyayoḥ
सामान्येषु
sāmānyeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:05:53