请输入您要查询的单词:

 

单词 साति
释义

साति

Sanskrit

Noun

साति (sātí) f

  1. gaining, obtaining, acquisition, winning of spoil or property
    • RV 1.102.5c
      नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः |
      अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव ||
      nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ |
      asmākaṃ samā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava ||
      For here in divers ways these men invoking thee, holder of treasures, sing hymns to win thine aid.
      Ascend the car that thou mayest bring spoil to us, for, Indra, thy fixt winneth the victory.
    • RV 7.15.9a
      उप तवा सातये नरो विप्रासो यन्ति धीतिभिः |
      उपाक्षरासहस्रिणी ||
      upa tvā sātaye naro viprāso yanti dhītibhiḥ |
      upākṣarāsahasriṇī ||
      The men come near thee for their gain, the singers with their songs of praise:
      Speech, thousandfold, comes near to thee.
  2. a gift, oblation
  3. name of a teacher (having the patronymic Auṣṭrākṣi)

Declension

Feminine i-stem declension of साति
Nom. sg.सतिः (satiḥ)
Gen. sg.सत्याः / सतेः (satyāḥ / sateḥ)
SingularDualPlural
Nominativeसतिः (satiḥ)सती (satī)सतयः (satayaḥ)
Vocativeसते (sate)सती (satī)सतयः (satayaḥ)
Accusativeसतिम् (satim)सती (satī)सतीः (satīḥ)
Instrumentalसत्या (satyā)सतिभ्याम् (satibhyām)सतिभिः (satibhiḥ)
Dativeसत्यै / सतये (satyai / sataye)सतिभ्याम् (satibhyām)सतिभ्यः (satibhyaḥ)
Ablativeसत्याः / सतेः (satyāḥ / sateḥ)सतिभ्याम् (satibhyām)सतिभ्यः (satibhyaḥ)
Genitiveसत्याः / सतेः (satyāḥ / sateḥ)सत्योः (satyoḥ)सतीनाम् (satīnām)
Locativeसत्याम् / सतौ (satyām / satau)सत्योः (satyoḥ)सतिषु (satiṣu)

Noun

साति (sāti) f

  1. end, destruction
  2. violent pain

Declension

Feminine i-stem declension of साति
Nom. sg.सतिः (satiḥ)
Gen. sg.सत्याः / सतेः (satyāḥ / sateḥ)
SingularDualPlural
Nominativeसतिः (satiḥ)सती (satī)सतयः (satayaḥ)
Vocativeसते (sate)सती (satī)सतयः (satayaḥ)
Accusativeसतिम् (satim)सती (satī)सतीः (satīḥ)
Instrumentalसत्या (satyā)सतिभ्याम् (satibhyām)सतिभिः (satibhiḥ)
Dativeसत्यै / सतये (satyai / sataye)सतिभ्याम् (satibhyām)सतिभ्यः (satibhyaḥ)
Ablativeसत्याः / सतेः (satyāḥ / sateḥ)सतिभ्याम् (satibhyām)सतिभ्यः (satibhyaḥ)
Genitiveसत्याः / सतेः (satyāḥ / sateḥ)सत्योः (satyoḥ)सतीनाम् (satīnām)
Locativeसत्याम् / सतौ (satyām / satau)सत्योः (satyoḥ)सतिषु (satiṣu)

Noun

साति (sāti) ?

  1. name of a metre

References

  • Monier Williams (1899), साति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1196.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:11:39