请输入您要查询的单词:

 

单词 सहस्रदीधिति
释义

सहस्रदीधिति

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /s̪ɐ.ɦɐs̪.ɾɐ.d̪iː.d̪ʱi.t̪i/
  • (Classical) IPA(key): /s̪ɐ.ɦɐs̪.ɾɐˈd̪iː.d̪ʱi.t̪i/

Etymology

सहस्र (sahasra, thousand) + दीधिति (dīdhiti, rays, light)

Noun

सहस्रदीधिति (sahasradīdhiti) m

  1. possessed of a thousand rays of light; the Sun
    Synonyms: सूर्य (sūrya), दिनेश (dineśa), भानु (bhānu), आदित्य (āditya), रवि (ravi), दिनकर (dinakara)

Declension

Masculine i-stem declension of सहस्रदीधिति (sahasradīdhiti)
SingularDualPlural
Nominativeसहस्रदीधितिः
sahasradīdhitiḥ
सहस्रदीधिती
sahasradīdhitī
सहस्रदीधितयः
sahasradīdhitayaḥ
Vocativeसहस्रदीधिते
sahasradīdhite
सहस्रदीधिती
sahasradīdhitī
सहस्रदीधितयः
sahasradīdhitayaḥ
Accusativeसहस्रदीधितिम्
sahasradīdhitim
सहस्रदीधिती
sahasradīdhitī
सहस्रदीधितीन्
sahasradīdhitīn
Instrumentalसहस्रदीधितिना / सहस्रदीधित्या¹
sahasradīdhitinā / sahasradīdhityā¹
सहस्रदीधितिभ्याम्
sahasradīdhitibhyām
सहस्रदीधितिभिः
sahasradīdhitibhiḥ
Dativeसहस्रदीधितये / सहस्रदीधित्ये²
sahasradīdhitaye / sahasradīdhitye²
सहस्रदीधितिभ्याम्
sahasradīdhitibhyām
सहस्रदीधितिभ्यः
sahasradīdhitibhyaḥ
Ablativeसहस्रदीधितेः / सहस्रदीधित्यः²
sahasradīdhiteḥ / sahasradīdhityaḥ²
सहस्रदीधितिभ्याम्
sahasradīdhitibhyām
सहस्रदीधितिभ्यः
sahasradīdhitibhyaḥ
Genitiveसहस्रदीधितेः / सहस्रदीधित्यः²
sahasradīdhiteḥ / sahasradīdhityaḥ²
सहस्रदीधित्योः
sahasradīdhityoḥ
सहस्रदीधितीनाम्
sahasradīdhitīnām
Locativeसहस्रदीधितौ
sahasradīdhitau
सहस्रदीधित्योः
sahasradīdhityoḥ
सहस्रदीधितिषु
sahasradīdhitiṣu
Notes
  • ¹Vedic
  • ²Less common
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 7:07:57