请输入您要查询的单词:

 

单词 सस्पिञ्जर
释义

सस्पिञ्जर

Sanskrit

Alternative forms

  • शष्पिञ्जर (śaṣpíñjara)

Alternative scripts

Etymology

Assimilated from an earlier *śaspíñjara, itself a variant of शष्पिञ्जर (śaṣpíñjara).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐs̪.píɲ.d͡ʑɐ.ɾɐ/
  • (Classical) IPA(key): /s̪ɐs̪ˈpiɲ.d͡ʑɐ.ɾɐ/

Adjective

सस्पिञ्जर (saspíñjara)

  1. yellowish like young grass
    • c. 400 BCE, Taittirīya Saṃhitā IV.5.2.3:
      ...नमः॑ स॒स्पिञ्ज॑राय॒ त्विषी॑मते पथी॒नां पत॑ये॒ नमो॒ ...
      ...námaḥ saspíñjarāya tvíṣīmate pathīnā́m pátaye námo...
      Homage to the one who is yellowish-red like young grass, to the radiant, to the lord of paths homage!

Declension

Masculine a-stem declension of सस्पिञ्जर (saspíñjara)
SingularDualPlural
Nominativeसस्पिञ्जरः
saspíñjaraḥ
सस्पिञ्जरौ
saspíñjarau
सस्पिञ्जराः / सस्पिञ्जरासः¹
saspíñjarāḥ / saspíñjarāsaḥ¹
Vocativeसस्पिञ्जर
sáspiñjara
सस्पिञ्जरौ
sáspiñjarau
सस्पिञ्जराः / सस्पिञ्जरासः¹
sáspiñjarāḥ / sáspiñjarāsaḥ¹
Accusativeसस्पिञ्जरम्
saspíñjaram
सस्पिञ्जरौ
saspíñjarau
सस्पिञ्जरान्
saspíñjarān
Instrumentalसस्पिञ्जरेण
saspíñjareṇa
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरैः / सस्पिञ्जरेभिः¹
saspíñjaraiḥ / saspíñjarebhiḥ¹
Dativeसस्पिञ्जराय
saspíñjarāya
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Ablativeसस्पिञ्जरात्
saspíñjarāt
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Genitiveसस्पिञ्जरस्य
saspíñjarasya
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जराणाम्
saspíñjarāṇām
Locativeसस्पिञ्जरे
saspíñjare
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जरेषु
saspíñjareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सस्पिञ्जरा (saspíñjarā)
SingularDualPlural
Nominativeसस्पिञ्जरा
saspíñjarā
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराः
saspíñjarāḥ
Vocativeसस्पिञ्जरे
sáspiñjare
सस्पिञ्जरे
sáspiñjare
सस्पिञ्जराः
sáspiñjarāḥ
Accusativeसस्पिञ्जराम्
saspíñjarām
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराः
saspíñjarāḥ
Instrumentalसस्पिञ्जरया / सस्पिञ्जरा¹
saspíñjarayā / saspíñjarā¹
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जराभिः
saspíñjarābhiḥ
Dativeसस्पिञ्जरायै
saspíñjarāyai
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जराभ्यः
saspíñjarābhyaḥ
Ablativeसस्पिञ्जरायाः
saspíñjarāyāḥ
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जराभ्यः
saspíñjarābhyaḥ
Genitiveसस्पिञ्जरायाः
saspíñjarāyāḥ
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जराणाम्
saspíñjarāṇām
Locativeसस्पिञ्जरायाम्
saspíñjarāyām
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जरासु
saspíñjarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सस्पिञ्जर (saspíñjara)
SingularDualPlural
Nominativeसस्पिञ्जरम्
saspíñjaram
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराणि / सस्पिञ्जरा¹
saspíñjarāṇi / saspíñjarā¹
Vocativeसस्पिञ्जर
sáspiñjara
सस्पिञ्जरे
sáspiñjare
सस्पिञ्जराणि / सस्पिञ्जरा¹
sáspiñjarāṇi / sáspiñjarā¹
Accusativeसस्पिञ्जरम्
saspíñjaram
सस्पिञ्जरे
saspíñjare
सस्पिञ्जराणि / सस्पिञ्जरा¹
saspíñjarāṇi / saspíñjarā¹
Instrumentalसस्पिञ्जरेण
saspíñjareṇa
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरैः / सस्पिञ्जरेभिः¹
saspíñjaraiḥ / saspíñjarebhiḥ¹
Dativeसस्पिञ्जराय
saspíñjarāya
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Ablativeसस्पिञ्जरात्
saspíñjarāt
सस्पिञ्जराभ्याम्
saspíñjarābhyām
सस्पिञ्जरेभ्यः
saspíñjarebhyaḥ
Genitiveसस्पिञ्जरस्य
saspíñjarasya
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जराणाम्
saspíñjarāṇām
Locativeसस्पिञ्जरे
saspíñjare
सस्पिञ्जरयोः
saspíñjarayoḥ
सस्पिञ्जरेषु
saspíñjareṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 3:58:26