请输入您要查询的单词:

 

单词 सर्षप
释义

सर्षप

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /s̪ɐɽ.ʂɐ.pɐ/
  • (Classical) IPA(key): /ˈs̪ɐɽ.ʂɐ.pɐ/

Noun

सर्षप (sarṣapa) m

  1. mustard , mustard-seed
  2. a mustard-seed used as a weight , any minute weight

Declension

Masculine a-stem declension of सर्षप (sarṣapa)
SingularDualPlural
Nominativeसर्षपः
sarṣapaḥ
सर्षपौ
sarṣapau
सर्षपाः / सर्षपासः¹
sarṣapāḥ / sarṣapāsaḥ¹
Vocativeसर्षप
sarṣapa
सर्षपौ
sarṣapau
सर्षपाः / सर्षपासः¹
sarṣapāḥ / sarṣapāsaḥ¹
Accusativeसर्षपम्
sarṣapam
सर्षपौ
sarṣapau
सर्षपान्
sarṣapān
Instrumentalसर्षपेण
sarṣapeṇa
सर्षपाभ्याम्
sarṣapābhyām
सर्षपैः / सर्षपेभिः¹
sarṣapaiḥ / sarṣapebhiḥ¹
Dativeसर्षपाय
sarṣapāya
सर्षपाभ्याम्
sarṣapābhyām
सर्षपेभ्यः
sarṣapebhyaḥ
Ablativeसर्षपात्
sarṣapāt
सर्षपाभ्याम्
sarṣapābhyām
सर्षपेभ्यः
sarṣapebhyaḥ
Genitiveसर्षपस्य
sarṣapasya
सर्षपयोः
sarṣapayoḥ
सर्षपाणाम्
sarṣapāṇām
Locativeसर्षपे
sarṣape
सर्षपयोः
sarṣapayoḥ
सर्षपेषु
sarṣapeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/6 20:19:41