请输入您要查询的单词:

 

单词 सर्वनामन्
释义

सर्वनामन्

Sanskrit

Etymology

From सर्व (sarva, all) + नामन् (nāman, name), literally "a name for all".

Pronunciation

  • (Vedic) IPA(key): /s̪ɐɽ.ʋɐ.n̪ɑː.mɐn̪/
  • (Classical) IPA(key): /s̪ɐɽ.ʋɐˈn̪ɑː.mɐn̪/

Noun

सर्वनामन् (sarvanāman) n

  1. (grammar) pronoun

Declension

Neuter an-stem declension of सर्वनामन् (sarvanāman)
SingularDualPlural
Nominativeसर्वनाम
sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि
sarvanāmāni
Vocativeसर्वनामन् / सर्वनाम
sarvanāman / sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि
sarvanāmāni
Accusativeसर्वनाम
sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि
sarvanāmāni
Instrumentalसर्वनाम्ना
sarvanāmnā
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभिः
sarvanāmabhiḥ
Dativeसर्वनाम्ने
sarvanāmne
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभ्यः
sarvanāmabhyaḥ
Ablativeसर्वनाम्नः
sarvanāmnaḥ
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभ्यः
sarvanāmabhyaḥ
Genitiveसर्वनाम्नः
sarvanāmnaḥ
सर्वनाम्नोः
sarvanāmnoḥ
सर्वनाम्नाम्
sarvanāmnām
Locativeसर्वनाम्नि / सर्वनामनि
sarvanāmni / sarvanāmani
सर्वनाम्नोः
sarvanāmnoḥ
सर्वनामसु
sarvanāmasu
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 9:27:04